This page has not been fully proofread.

चतुर्दशः सर्गः ।
 
भोः पश्यत संपतामि लङ्कनमातङ्क जनयामि रावणस्य ।
सीतामुरसस्तलेन रक्षन् पक्षाभ्यां विधुनोमि नैकषेयान् ॥ १०७ ॥
ब्रूत प्रियमाचैरामि किं वः संवेगो मम संमदस्य तीव्रः ।
कालं हि हरन्त्यनभ्युषायाः संपूर्णस्य विलम्वते न कामः ॥ १०८ ॥
मान्यं तमथो निषिद्धसैन्यः सेनानी: स्वयमङ्गदो जगाद ।
पात्रं न तथाविधं तदीशो यत्रामात्य मुखेन किंचिदाह ॥ १०९ ॥
प्रः कपिभिर्वितीर्णकर्णः सोऽभ्यर्णे विरराज भाषमाणः ।
घर्मान्तविमूर्छदुच्चँधाराझात्कारः शिखरीव कुञ्जरेन्द्रैः ॥ ११० ॥
उक्तो निलयः क्षपाचरस्य प्रत्यक्षेत्र कृता च राजपुत्री ।
आर्य प्रियमन्यदद्य किं तैद्यन्न प्रागुपनामितं त्वया नः ॥ १११ ॥
 
पक्षोपगमो मुनेः प्रसादः किं तत्रोपकृतं प्लवङ्गमैर्वः ।
सर्गो महतामयं ह्रियन्ते निघ्नानामणुनापि यद्गुणेन ॥ ११२ ॥
कर्तव्यमथ प्रियान्तरं चेदस्माकं पतदीश तत्प्रसीद ।
पश्यामि भवन्तमुत्पतन्तं लीलाभिर्विचरन्तमम्बरेऽस्मिन् ॥ ११३ ॥
 
पक्षीन्द्र कियानयं समुद्र: कश्वासावधुनोच्यते दशास्यः ।
आर्येण विधूतमन्धकारं कार्यान्तोऽधिगतश्च वानरेन्द्रैः ॥ ११४ ॥
 
जानाति भवानिमं पुरावित् कञ्चिन्नः सचित्रेषु जाम्बवन्तम् ।
येनाक्रियत त्रिविक्रमोऽसावुद्रिक्ताक्रमणेन साभ्यमयः ॥ ११५ ॥
अद्याप्य्यमेति मेरुमद्रिं दृष्ट्वाऽऽशु त्रिदशौघजुष्टसानुम् ।
कोऽस्योपगमे गिरिस्त्रिक्रूटो यं क्षुद्राः क्षणदाचराः प्रयान्ति ॥ ११६ ॥
 
कच्चिन्मत एष वः कपीन्द्रः सामीरि: शतकोटिष्टकायः ।
रुष्टो र्यं उपैति विष्टपानां दृष्ट्वाऽन्तं निमिषाच्चतुर्दशानाम् ॥ ११७ ॥
 
प्रत्येकममी महानुभावाः पर्याप्ता निघने दशाननस्य ।
कुर्वन्ति समस्तँमीप्सितं वा गाम्भीर्यस्थगिताः प्लवङ्गमेन्द्राः ॥ ११८ ॥
 
१२९
 
१. ABC ह । २. AC दच्छ ३. A स्ति किंतदन्षद्य ४. B स्ताद ५. BC । ६. AD यमु
७. B मंस C मंत.
 
१७