This page has not been fully proofread.

१२४
 
संपातिसमागमो नाम
 
स द्वारि पुरन्दरावतारो दुर्वारासुरयोधरोधचण्ड ।
दण्डे: सह माठरेण मुञ्चन् क्रौञ्चारिप्रभृतीन सुरान् कथंचित् ॥ ४८ ॥
 
वह्निः स च पिङ्गलः प्रजानां प्रत्यक्षीकृतपुण्यपापलेशैः ।
पाणिस्थसमग्रलिप्युपायः कायस्थस्यै वहन्महाधिकारम् ॥ ४९ ॥
 
ते यामिकनाकिनः समन्तादन्तेषु क्षणदाचराश्च ते ते ।
पार्श्वे झैँ कृती कविः स्तुवानः सोऽत्यर्थ सविधे बुधैः प्रगल्भः ॥ ५० ॥
 
देवः स च कोऽपि र्दण्डिनामा निर्विष्णो नुतिभिर्विनोद्यमानः ।
घोरे चतुराननोत्तमाङ्गच्छेदावर्णमहार्णवे निमग्नः ॥ ५१ ॥
 
मन्दो मनुरन्तकोऽश्विनौ द्वौ द्यौरेवं तपँतीत्यपत्यजातम् ।
तच्चानघबाललीलम रुन्धानं प्रधनाय वालखिल्यान् ॥ ५२ ॥
 
दास्यं दश ता दिशो भजन्त्यः साचिव्यं स च निर्वहन्ननेहा ।
स्त्रैणं किमपि प्रदर्शयन्त्यौ ते चारादयिते दिवापृथिव्यौ ॥ ५३ ॥
सा रोचैंनिकी दुकूलपालिस्तन्माहारजनं महावितनम् ।
तल्लाक्षिकमेकमातपत्रं माञ्जिष्ठे वरचामरे च ते द्वे ॥ ५४ ॥
 
सा लोहितचन्दनस्य भक्तिः सा रक्तप्रसवस्रजां च राजी" ।
सा चोत्किरतां किरीटकक्षाकेयूरेष्वरुणाश्मनां विभूतिः ॥ ५५ ॥
 
चाटुः स च कोऽपि किङ्कराणां कोऽयुच्चैः स च विस्तरः स्तुतीनाम् ।
ओघः स च कोऽपि दीधितीनामाभोगः स च कोप्यलङ्कृतीनाम् ॥ ५६ ॥
 
रक्तोत्पॅलॅमण्डलः स मौलिः तद्वर्मोरसि ते च कुण्डले द्वे ।
आजानु विलोभनाय दृष्टेः स त्वष्ट्रा लिखितः शरीरटङ्कः ॥ ५७ ॥
स्थूलायतनिर्निमेषनेत्रं बिम्बोष्ठं निर्चित शुविम्बमध्ये ।
 
तच्च स्मितसुन्दरं विराजाकोशे वदनाब्जमन्तब्जे ॥ ५८ ॥
 
१. BCण्डं । २. A लेप । C लोप ३. Bस्स ४. Aषु । ५. A गुरुः ।
स्वैन्तस्त ८. D ग्ने । ९. A वः । १०. A भौव ११. BC मा । १२. D शिः
१४. B श्रु । १५. A प । १६. BC वित ।
 
६. A हि ७. B
। १३, B विष्कि ।