This page has not been fully proofread.

१९८
 
बिलनिर्गमसंपातिदर्शनो नाम
 
विहेरन्तु सहावरोधनैरसदृमैषसहस्रपीडिताः ।
वरुणेन्द्रमुखाश्च संप्रति स्थिरदिक्पालपदा दिवौकसः ॥ ७१ ॥
 
मम ताश्च तिलोत्तमादयः प्रियसख्यः शिखरेषु भूभृताम् ।
कुलकेलिगृहेषु विस्मरन्त्वरिकारागृहवासवैशसम् ॥ ७२ ॥
असमाप्तविधेरसौ वधैः फलतु क्ष्मातलचक्रवर्तिनः ।
त्रिजगत्क्षयदीक्षिते चिरादनरण्यस्य निशाचराधिपे ॥ ७३ ॥
व्रजत द्रुतमिष्टसिद्धये शिवमध्वानमहं दिशामि वः ॥
तदकाण्डवशंवदं महः सवितुः शक्ररिपोर्दुनोति माम् ॥ ७४ ॥
 
हरिचन्द्रपथेन वः क्षणात् प्रगुणेनोद्गमयामि संहतान् ।
समयान्न विलोकनक्षमः स तु युष्माकमतो निमील्यताम् ॥ ७५ ॥
घटितेक्षणवर्त्मसंपुटामथ पश्चाहथितामिवायतीम् ।
निरवाहयदन्ध॑संहतिं निमिषात्तामनिमेषलोचना ॥ ७६ ॥
 
उपनीय महीमवोचत प्लवगान् पश्यत संप्रतीति सा ।
अगमच्च गभीरमाश्रमं सुपथा सिद्धतपस्विनी पुनः ॥ ७७ ॥
 
नगमुन्मिषितेक्षणाः क्षणात्ते ददृशुर्विन्ध्यमनन्तरं महेन्द्रम् ।
 
3
 
अथ राशिमपामपारमारात्पुनरारब्धमिवात्मनोऽधिकारम् ॥ ७८ ॥
सरसी: सरितश्च तेऽभिजग्मुः परिपेतुश्विरसंस्तुतां महीं च ।
स बताप्सरसः स्वयंप्रभायाः सपदि स्वप्नसमः समागमोऽभूत् ॥ ७९ ॥
 
अभवन्नथ तामनुस्मरन्तो बहवो दुर्मनसः कपिप्रवीराः ।
अनुतापमिव प्रपेदिरेऽन्ये बिलपातालविनिर्गमग्रहेण ॥ ८० ॥
कतिभिश्चिदैपोढकृत्यगन्धैः सह संमन्त्रय पुनर्बिलं विविक्षुः ।
शनकैरुपजप्तुमाप्तमानी समियायात्मसुतासुतेन तारः ॥ ८१ ॥
नरकुञ्जरयोस्तयोरधीयन्नपि निर्ज्ञातपितृव्यविप्रकारः ।
अकरोन्मतिमानसावपथ्ये पाथ मातामहदेशिते न चेतः ॥ ८२ ॥
 
१ BC च । २. A विधि ३. A भवतु ४. A शत्रुपुरे ५. A पक्ष्म ६. BC निवायतान् ।
७. BCधू । ८. D यास्यत ९, AD न्तर्म १०, C चिद्भिर ।