This page has not been fully proofread.

द्वादशः सर्गः ।
 
न विलाविवर्तनवाने विकीर्णालकवल्लिवेल्लनैः ।
 
न वतंसनिवेशकौशलेर्न कपोलातिथिकान्तिभिः स्मितैः ॥ ७२ ॥
 
न च दुर्बलधैर्यया दृशा न च लज्जालवलिप्तया गिरा ।
 
न च मौग्ध्यनिरुद्धया मुदा न च निष्कारणरूढया रुषा ॥ ७३ ॥
 
न च संमुखतीव्रया त्विषा न च संभाषणजातया रुजा ।
न च सिद्धिवितर्कदोलया न च मिथ्याविरहममीलया ॥ ७४ ॥
मोहविरामवेदनावलनव्याकुलयाऽङ्गसंस्थया ।
बालमृणालकन्दलीवलयादिप्रतिकारनिन्दया ॥ ७५ ॥
न च दुर्लभशीतलाङ्गकक्षणमैत्रीमभि दैन्यदीक्षया ।
न च निचलसङ्गभावनासुख संप्राप्तिनिकामनिद्रया ॥ ७६ ॥
 
न च
न च
 
न च मन्युभिरुद्धुराश्रुभिः न च सन्यस्तवचोभिराधिभिः ।
न च वेपथुभिः पृथुस्तनी हनुमन्तं विनयादपातयत् ॥ ७७ ॥ कुलकम् ॥
 
इति कुण्ठसमस्तविभ्रमामपि दुर्वारविलोभनोद्यमाम् ।
शमशीतमनाः प्रमादिनीं प्रमदां तामवदत् प्लवङ्गमः ॥ ७८ ॥
परवत्यपरिच्छदे कपौ कृपणेऽस्मिन्माय कोऽयमादरः ।
मृगयस्व मृगेक्षणे कमप्यनुरूपं विसदृङ् न शोभते ॥ ७९ ॥
 
अतिसृष्टसुखः सुखोचिते भवतीमेष नमामि दूरतः ।
गजगामिनि गम्यतामितो नियतिं नातिपतन्ति जन्तवः ॥ ८० ॥
 
१०९
 
ननु विश्वविलोभनमे सदृशं व्याकुरु शीलमाकृतेः ।
प्रथमाहितवैकृतोचितं चतुरे चापलमस्यतामितः ॥ ८१ ॥
 
अयमञ्जलिरञ्जनासुतः सुदति महशिरा विसृज्यताम् ।
वपुषः परिवृत्तिचिता भवती कापि हि सिद्धयोगिनी ॥ ४२ ॥
 
गिरमित्यभिधाय तामसौ चलितो दिक्षु बभूव मोहवान् ।
हृतखेदमतार्केते पुनः स्थितमात्मानमपश्यदाश्रमे ॥ ८३ ॥
 
१, A षाद । २. D ईशे. ३. C D तृ । ४. Aत । ५. A कनक्रतोः । ६. D घनस्वेदवितर्कते।