This page has not been fully proofread.

१०८
 
स्वयंप्रभादर्शनो नाम
 
तनुनि स्तनभारपीडिते तनुरोमावलिरम्यनाभिनि ।
उदरेऽपि ददौ न सुभ्रवः त्रिवली भङ्गिनि सङ्गिनीं दृशम् ॥ ६० ॥
 
अथ सा हनुमत्यनामयं मयमाया मदनज्वरं जगौ ।
कलपञ्चमकोकिलारवैः लवलीपाण्डुकपोलमण्डला ॥ ६१ ॥
अकृपे कृपणामकारणं रमणी तत्र जगाद सां गिरम् ।
दृषदीव दृशं च नीरसे रसनिष्यन्दमयीमहारयत् ॥ ६२ ॥
निषसाद निशीथमल्लिकाशिथिलाश्रुस्तबकाचितस्तनी ।
तमनु क्रमशः कपोलयोरुपनीतोभयपाणिपल्लवा ॥ ६३ ॥
विषसाद विशेषविह्नला मुमुदे मीलितलोचना मुहुः ।
किलिकिञ्चितकेलिपण्डिता किमकाण्डे न चकार तं प्रति ॥ ६४ ॥
 
उपसर्गजडे विडम्बनामगमत्कुट्टमितेन तत्र सा ।
 
रहसि क्षणमप्यचालयन्न च मोट्टायितचेष्टितेन तम् ॥ ६५ ॥
 
न मुखेन तिरस्कृतेन्दुना करपादेन न पडून्जत्विषा ।
नच काञ्चनकुम्भकान्तयोः कुचयोरर्धनिरुद्धया रुचा ॥ ६६ ।
स्तिमिताञ्चितपक्ष्मंमालयोर्न शलाकाञ्जनरेखया दृशोः ।
श्वसिताहतिरिक्तरागयोर्न मधूच्छिष्टमृजाभिरोष्ठयोः ॥ ६७ ॥
घनघर्मपयः कणावलीविषमोच्छ्रासितभक्तिराजिभिः ।
पुलकाञ्चितयोः कपोलयोर्न च कालेयकपत्रवाल्लाभिः ॥ ६८ ॥
न विचित्रपरागपा॑ांसुलैस्तिलकस्योपरि चूर्णकुन्तलैः ।
प्रकटाग्रकुरुण्टकालिभिर्न च धम्मिल्लकमल्लिकागुणैः ॥ ६९ ॥
न गृहीतवधूत्रतैर्नर्तेर्न कुचोत्तब्धशिरोभिरुन्नतैः ।
न विशेषगुरूरुभिर्गर्तेर्न मिषव्याकुलवाग्भिरागतैः ॥ ७० ॥
न गुणग्रहणैः ससौष्ठवैर्न विशिष्टैरुपकण्ठचाटुभिः ।
 
न विलङ्घनदोषमार्जनैर्न परिच्छेदनिरासजल्पितैः ॥ ७१ ॥
 
१ A नव । २ Aरा । ३ CD हे । ४ CD अपवर्ग । ५A विला ।