This page has not been fully proofread.

१००
 
दुर्दमदमनो नाम
 
स तेनाच्छिन्नमुसलो मुषण्ठीमै सरोऽग्रहीत् ।
मुषण्ठ्यां मुषितायां च मुद्गरं घोरमाददे ॥ ९३ ॥
त्रस्तेषु दिवि देवेषु भुवि शाखामृगेषु च ।
मुष्ट्याऽभिनद्वालिसुतस्तस्य मुद्गरमुद्यतम् ॥ ९४ ॥
कराभ्यामभिनत्खङ्गमङ्घ्रिभ्यामहरद्गदाम् ।
दूरमावेष्टयामास लाङ्गूलेन च लाङ्गलम् ॥ ९५ ॥
कक्षयोरक्षिपत्पाशं प्रासमास्येन चाददे ।
तस्य निश्शेषयामांस हसन्नेवायुधानि सः ॥ ९६ ॥
तं प्रत्युंग्रायुधग्रामविमलोपव्यलीङ्कृतः ।
दैत्यो दुर्वारनियतिर्नियुद्धाय न्यमन्त्रयत् ॥ ९७ ॥
ततः परिकरन्यासक्षणव्यग्रौ विरेजतुः ।
मुष्टिंपीडनपिष्टाद्रिच्छुरितोरःस्थलावुभौ ॥ ९८ ॥
मल्लावुत्फुल्लवक्काब्जौ तौ कृताग्रभुजग्रहौ ।
क्रीडयेव न्ययुध्येतामक्रूरैः करणैः क्षणम् ॥ ९९ ॥
 
अथाब्दाविव गर्जन्तावाघूर्णन्तौ नदाविवें ।
क्षुधाविव नभस्वन्तावचिष्मन्ताविवोद्धरौ ॥ १०० ॥
बद्धवैराविव व्यालौ क्रुद्धौ मदकलाविव ।
भिन्नत्रजाविव वृषौ सिंहावेकगुहाविव ॥ १०१ ॥
 
त्वराभिलषितौ कान्तौ दन्तादन्ति कचाकाच ।
मिथ: सूचीगतिं प्राप्य सूक्ष्मसन्धी समीयतुः ॥ १०२ ॥
तयोः संभेदपृथुभिः पाष्णिघातर्मुहुर्मही ।
 
चकम्पे च विद्वे च ननाद च ननाम च ॥ १०३ ॥
अवाग्वालिसुतः किस्विदूर्ध्व दैत्यः स्वित्तः ।
पार्श्वयोः पुरतः पश्चादुभौ स्विर्पुरतः समम् ॥ १०४ ॥
२.ADत्य ३. BCD कि ।
 
१. A भूषुण्डी
६. CD कुरु ।
 
४. A न्ताविवोद्धुरौ । ५. BC D किमुल्लु ।