This page has not been fully proofread.

९९
 
दुर्दमदमनो नाम
 
अथैकादशः सर्गः ।
 
ते निपेतुः समं सर्वे मौर्वीमुक्ता इवेषवः ।
एकलक्ष्ये बिलद्वारि वेगव्याकुलकेसराः ॥ १ ॥
 
अजिघ्रन्नथ संकीर्ण तत्रामोदममानुषम् ।
अशृण्वंश्च शयानस्य निश्वासानिलनिस्वनान् ॥ २॥
 
अपसस्रुर्भयात्पादैर्मुखैः सस्रुः कुतूहलात् ।
बिलाग्र द्वारपर्यन्तवलयस्था बलीमुखाः ॥ ३ ॥
 
ते दूरादहशुदीप्तिं प्रत्युप्तविकटाश्मनः ।
महाधनपरीतस्य पर्यङ्कस्येव शङ्किताः ॥ ४ ॥
तत्परीयुर्महातल्पं सविकल्पा वलीमुखाः ।
आचिक्षिपुः शिरःस्थानादुत्तरीयमनन्तरम् ॥ ५ ॥
दूरमीयुश्च दृष्व मुखमुज्ज्वलकुण्डलम् ।
निद्रानिमीलितस्यापि स्मेरस्येव सुरद्विषः ॥ ६ ॥
 
तस्यापतन् शनैः मूर्ध्नि मुद्रामक्ष्णोरमोचयन् ।
नेशुर्नास।विवरैयोरविशन् श्मश्रुकाननम् ॥ ७ ॥
मन्द्रध्वानं माणमिव स्वैरं तुन्दमवादयन् ।
दुर्निवक्षस्यक्षुण्ण इव कुट्टिमे ॥ ८ ॥
उच्चयं मोचयामासुरुञ्चख्नुर्निष्कनायकम् ।
बभञ्जुर्भुजयोर्जोषमडून्स्थाः कङ्कणावलिम् ॥ ९ ॥
 
तूलीं धूलीभिरकिरन्नुपधानमपाटयन् ।
प्रच्छदाञ्चलमाकृष्य मुहुः पादावमार्जयन् ॥ १० ॥
 
१. B रखनिचलान् D मिव निश्चलान् । २. A समं । C शरैः । ३. A सुषिर । ४. BC सा
 
५. BCकं ।