This page has not been fully proofread.

दशमः सर्गः ।
 
स्मृताञ्जनेय संबन्धो नूनमासीत्तदाऽनिलः ।
यदकस्मादतीवार्द्रः कपीन् प्रत्येकमामृशत् ॥ १२० ॥
तत्रापश्यन्न सरसीर्न सरः सरितं न च ।
 
विचिन्वन्तो विलस्यैव द्वारमारादसूचयन् ॥ १२१ ॥
 
कलं क्वणन्त्यः कलहंसमालाः कुर्वन्ति येनाशु गतागतानि ।
यतस्सुशीतः शनकैरुपैति पातालमूलाभिजनो नभस्वान् ॥ १२२ ॥
किमेतदित्यूढवितर्कदोलो वलीमुखेन्द्रः स महेन्द्रनप्ता ।
तन्निश्चयाय प्रजिघाय शीघ्रं निवेश्य कुत्रापि कपीन् पुरोगान् ॥ १२३ ॥
 
येनाद्य रामचरितं चरिताद्भुतेन स्वेनाधरीकृतमतीव महीतलेऽस्मिन् ।
तेनैव पालकुलचन्द्रमसा तदित्यमुत्थापितं जगति पश्यत चित्रमेतत् ॥
इत्यभिनन्दकृतौ रामचरिते महाकाव्ये बिलदर्शनो नाम
दशमः सर्गः समाप्तः ॥
 
९१
 
"किं शत्रुभिर्भवतु फाणितशर्करायैः
किं वा सितासहचरैः कथितैश्च दुग्धैः ।
दुग्धाब्धिलुब्धसुधयाऽपि न किञ्चिदेव
 
यत्राभिनन्दसुकवेः प्रसरन्ति वाचः ॥
तस्यैकस्य निकामदानरभसप्रोल्लासिनः शोभते
श्लाघ्ये वस्तुनि यत्र तत्र पृथिवीपालस्य कौतूहलम् ।
रुध्वा सर्वदिशो मनोरथपथातीतर्द्धिभिः पुस्तकैः
सत्काव्याभिरतेन रामचरितं येन प्रतिष्ठापितम् ॥
 
१. C लो । २. D न्द्रैः सममि ३. D कपिप्रवीरान् ४ A only reads this । ५. C Reads
 
these two slokas 1