This page has not been fully proofread.

दशमः सर्गः ।
 
प्राप्तानि विप्रकृष्टानि सूक्ष्माण्यधिगतानि च ।
दृष्टा मिथः पदार्थानां सन्धयः समवायिनाम् ॥ ९६ ॥
 
न कस्यामपि काष्ठायामस्माभिरवलोकिता ।
महिषीक्ष्वाकुचन्द्रस्य चन्द्रिकेत्र कुहूनिशि ॥ ९७ ॥
वार्ताऽपि न श्रुता काचित् तस्य च क्रूररक्षसः ।
पृथैव भ्रान्तमस्माभिवर विश्रुतविक्रमैः ॥ ९८ ॥
 
न किंचित्ते कृतं मष्ठैश्चल वालिसुत स्वयम् ।
धूमः समुल्लसत्येव शिखी जाड्यमपोहति ॥ ९९ ॥
 
आरात्रायस्व वा पृष्ठं तथा भूयो यतेमहि ।
आनृण्यं त्वत्प्रसादेषु यथा नः स्यात्कियत्स्वपि ॥ १०० ॥
 
इत्युदीरितभूतार्थानुदारचरितान् कपीन् ।
उद्येमान्तरदत्ताङ्गानङ्गदः पुनरब्रवीत् ॥ १०१ ॥
दृष्टद्रष्टव्यपर्यन्ताः कोयमात्मन्यनादरः ।
इतोऽधिकमनुष्टातुमलमेकपदेन कः ॥ १०२ ॥
 
श्लाघ्याः कस्य न ते यूयं यैरयं दक्षिणापथः ।
साद्रिसिन्धुपरिक्षेपः क्षुण्णः कतिपयैः क्षणैः ॥ १०३ ॥
 
न दूरमिषवो यान्ति स्खलन्ति मरुतोऽद्रिषु ।
मनो विरमति श्रान्तं को युष्माननुधावति ॥ १०४ ॥
विश्राम्यत परिश्रान्ताः प्रसरामोऽधुना वयम् ।
अस्य कार्यस्य पर्यन्तः पर्यायादवसीयताम् ॥ १०५ ॥
अथार्याः कार्यसौरस्यात् श्रमोऽयं चेन्न गृह्यते ।
तदायातें समं सर्वे यथाशक्ति यतेमहि ॥ १०६ ॥
क्षुण्णायां दिशि युष्माभिर्न जिगीषाऽधिकाऽस्ति नः ।
परमच्छिन्नवाञ्छत्वादुञ्छाधमयमुथमः ॥ १०७ ॥
 
१. B D क्वापि तस्यास्तस्यच २. AB द्दा ३. C तं । ४. Dभ्या । ५. A मः ।
 
१२