This page has not been fully proofread.

A
 
बिलदर्शनो नाम
 
वाङ्मिश्रणात्स चास्माभिः सुतीक्ष्णः सुमहामुनिः ।
कृतः प्रवातहैमन्तक्षपान्तर्भूतंदुर्दिनः ॥ ८४ ॥
रुद्धा मुनिभिराख्यातशातकर्णिकथैर्वयम् ।
पञ्च ।प्सरसि मज्जन्तः सरस्युन्मुरजारवे ॥ ८५ ॥
पुनः प्रस्रवणस्याद्रेः परिवृत्य निरूपिताः ।
पादाः प्रपातसलिलक्षोदालीदूरशीतलाः ॥ ८६ ॥
 
क्रूजत्कारण्डवकुला वकुलाचितरोधसः ।
दृष्टाः पम्पाप्रभृतयो भूरयोऽथ जलाशयाः ॥ ८७ ॥
चिरादप्यशकल्लोलकल्लोलरवशीतलान् ।
मोक्तुं नस्तौन्न राजीवराजीवलयिनो मनः ॥ ८८ ॥
शतकृत्वः शिखरिणः शतकृत्व: सरित्तटाः ।
शतकृत्वश्च ताः साक्षात्कृताः कान्तारभूमयः ॥ ८९ ॥
अन्विष्टा सुप्तसिंहासु गुहासु जनकात्मजा ।
करिकङ्कालकूटेषु पिशिताशी गवेषितः ॥ ९० ॥
सकीलकाः शर्करिलाः करालकुशकोटयः ।
ता निष्कारणमस्माभिर्लघुभिर्लङ्घिता भ्रुवः ॥ ९१ ॥
 
बिलानि प्रतिवल्मीकमवगाढानि भोगिनाम् ।
विचितानि विहङ्गानां नीडानि प्रतिशाखि च ॥ ९२ ॥
 
पृथक्कृताः पत्रपुटाः पाटितानि फलानि च ।
कुड्मलानां हठाद्भिन्नं निर्वधंनिबिडं मुखम् ॥ ९३ ॥
ग्रन्थिपल्लवयोः सन्धावन्तर्वन्धनपुष्पयोः ।
मध्ये स मार्गितोऽस्माभिर्मायावी सावॅल्कयोः ॥ ९४ ॥
 
तेषु तेषु विगाढोर:प्रेरणप्राप्तवर्त्मसु ।
आत्माऽस्माभिर्निराशङ्कैः संकटेषु प्रवेशितः ॥ ९५ ॥
 
४४४४
 
१. A ब्रुम २. A मात्स्य C मन्द ३. B स्था ४. B विलोकि । ५. Bङ्घन्नि । C लिषभि
६. A नवत्स C निबन्ध ७. Bक ।