This page has not been fully proofread.

दशमः सर्गः ।
 
क्व नीतेति न जानीमो जानीमो रक्षसा हृताम् ।
तामर्धे रघुनाथस्य मैथिलीं कपियूथपाः ॥ ७२ ॥
सोऽपि नो विदितो दस्युर्दशास्यस्तस्य केवलम् ।
बहुमायावलम्बस्य निलये नास्ति निश्चयः ॥ ७३ ॥
इतः कार्य्यायसस्तस्य पातितः स्यन्दनोऽम्बरात् ।
चण्डचञ्चुपुटाग्रेण गृध्रेन्द्रेण जटायुषा ॥ ७४ ॥
 
सा दशा रामभद्रस्य तद्रक्षोऽद्यापि जीवति ।
घिङ्नो मिथ्यातपःक्षामान् स्वस्ति वः साध्यतामितः ॥ ७५ ॥
 
वयमुक्ता मुनिवरैर्मन्युगद्गदया गिरा ।
इति गोदावरीकच्छे पृच्छन्तो रामवत्सलैः ॥ ७६ ॥
 
न पीता वातगण्डूषास्त्विषः कोष्णा न शीलिताः ।
सा शीर्णपर्णार्धमयी स्मृताऽप्यासीन्न पारणा ॥ ७७ ॥
नाकर्णितः खगो मार्गान्नामृष्टः पृपैतो लिहन् ।
न सारिता लतोन्मार्गचलयालोलपल्लवा ॥ ७८ ॥
 
उद्धो न जटाभारचीरमा न पीडितम् ।
समाहतोटजाग्रे च न त्वगातपमर्मरा ॥ ७९ ॥
 
अस्मदाभाषणोद्भूतरामोत्कण्ठैर्महर्षिभिः ।
यथावस्थितनिष्पन्दैः शेषमामृष्टमाह्निकम् ॥ कुलकम् ॥ ८० ॥
 
तापसीनां समाजेषु तत्र तत्राश्रमान्तरे ।
 
कथा पुराणी सीतायाः श्रुताऽस्माभिरुदश्रुषु ॥ ८१ ॥
शून्यपर्णचतुःशालं विशालचितिसंकुलम् ।
स्वर्गिणः शरभङ्गस्य प्रविष्टाः स्मस्तपोवनम् ॥ ८२ ॥
 
अकृत्वा रामसंभाषां यदगान्मेघवाहनः ।
तत्कारणविदो दृष्टाः प्रतिवेश्म तपस्विनः ॥ ८३ ॥
 
१. Bर्षि । २. Bष्टाः । ३. ABष्ठ ।