This page has not been fully proofread.

बिलदर्शनो नाम
 
तत्पूर्वप्रतिसंभाषारुद्धक्षुद्रविहेठेकः ।
कथंचिद्भहुनस्तारस्तारेयमभ्यगात् ॥ १० ॥
अलब्ध्वा मैथिलीवार्तामदृष्ट्वा रावणालयम् ।
 
आगतः स्वागतं क्वापि नलो नाचष्ट लज्जया ॥ ११ ॥
निरूप्य सरितां पारं शरभः समुपाययौ ।
आजगाम गिरीणां च गत्वाऽन्तं गन्धमादनः ॥ १२ ॥
नीलः प्रत्यनमुद्दामकेतकीरेणुरूषितः ।
उदन्वत्कच्छसञ्चारमसूचयदनक्षरम् ॥ १३ ॥
आययौ साकटकादनेकानीकनायकः ।
विगाह्य वितद्वारा दरीदूरं दरीमुखः ॥ १४ ॥
सुवीक्षितघनद्रोणीवृक्षादृक्षवतो गिरेः ।
आससाद सवैलक्षो गवाक्षानुपदं गवः ॥ १५ ॥
विलोक्य वृषभाकारमृषभ: शैलमाययौ ।
आजगाम गजो गत्वा कुञ्जरं कपिकुञ्जरः ॥ १६ ॥
मापद्वन्ध्यश्रमो विन्ध्यान्मैन्दो मन्दमुखतः ।
द्विविदो दर्दुरप्रस्थादकृतार्थः समाययौ ॥ १७ ॥
पृच्छयमानोऽथ पनसः प्रकटाध्वपरिश्रमः ।
आचष्ट दृष्टं न मया किञ्चिदित्यञ्चिताननः ॥ १८ ॥
 
प्रवृत्तिचन्द्रिकालोपमुद्रिते कुमुदानने ।
 
न विचेरुः सभावाप्यां सभ्यलोचनषट्पदाः ॥ १९ ॥
अन्तस्तत्रैव सुप्वाप धूम्रो धूसरकेसरः ।
अम्बूकृतैर्जाम्बवतः सिक्त्वा कर्णमकारणम् ॥ २० ॥
इति प्रेषणवैयर्थ्यविलक्षान्वालिनन्दनः ।
पुनः भैषप्रदानेन प्लवगान् प्रोदसाहयत् ॥ २१ ॥
स्वागतं वः क्षणमिह श्रममुत्सृज्य गम्यताम् ।
स्मरत स्मरतप्तैस्य रघुनाथस्य तां दशाम् ॥ २२ ॥
 
१. B.
₹नु । २. ABस्त ।