This page has not been fully proofread.

नवमः सर्गः ।
 
यतध्वमवधेरर्वाक्कृतार्थाः परिवर्तितुम् ।
विशेषज्ञः प्रभुरसौ विशेषाद्व: प्रसीदतु ॥ ६१ ॥
 
प्रत्याव्रजन्ति जविनो न यावद्विनतादयः ।
तावत्प्रतीच्छ तारेय पारितोषिकमीशितुः ॥ ६२ ॥
आस्तां त्वद्योग्यतोद्ग्रीवः' सुग्रीवः सुतरामसौ ।
सच दाशरथिर्यात त्वय्यौरस इवाताम् ॥ ६३ ॥
श्रुतोऽयमृक्षराजस्य राजपुत्र मनोरथः ।
तत्त्वरस्व निबध्नन्तु त्वयि वृद्धाशिषः फलम् ॥ ६४ ॥
निगृहीतेन्द्रियग्रामा रामं जानन्ति योगिनः ।
वयंत्ववरमेवास्य रूपं रूपयितुं क्षमाः ॥ ६५ ॥
चक्रे चक्रे हुतारातिरधिष्ठानं कुलेऽधुना ।
रघोरघोच्छेदकरो भगवानिति शुश्रुम ॥ ६६ ॥
नमोऽस्मै जितमेतेन कोऽप्ययं चिरमेधताम् ।
भुङ्कामस्य कृतमैष्यः प्रसादान् प्लवगेश्वरः ॥ ६७ ॥
औदार्यमार्य हनुमन् क्व तादृशमुदीक्ष्यते ।
पुनर्प्रातरि तस्यैव सौमित्रौ यदि लक्ष्मणे ॥ ६८ ॥
किं गुणानां समग्राणामुदग्रायाः किमाकृतेः ।
आभिजात्यस्य किमथो किमिन्द्रियजयस्य वा ॥ ६९ ॥
किं वैष्णवस्य महसः किमुत्कर्षस्य धन्वनि ।
तस्येतरनरस्येव सदृशः स दशाक्रमः ॥ ७० ॥
क्लिश्नाति साधुचरितानसाधूननुरुध्यते ।
अनुरूपं न जानाति युवराज विधिजेडः ॥ ७१ ॥
स विष्टपत्रयगुरुर्गिरीन्द्रतनयापतिः ।
सख्योपनतयक्षेशो भिक्षामटति शङ्करः ॥ ७२ ॥
 
सेव्यमानः श्रिया सोऽपि स्वाधीनसुखसाधनः ।
निद्रायते निधौ वारामुरगत्रस्तरे हरिः ॥ ७३ ॥
 
१D दुन्नमद्वीव ।