This page has not been fully proofread.

90
 
हनुमदभिज्ञानार्पणदिलीपान्वयवर्णनो नाम
 
अगृहीतनरेश्वरार्घ्यपाद्यः स निदध्यौ कुपितः कुठारपाणिः ।
अवहेलचलन्मुखारविन्दं प्रियमिन्दीवरलोचनं भवत्याः ॥ ८१ ॥
 
प्रणुदन्मधुपर्कपाणिरूचे नृपमुचैर्जमदग्निसंभवोऽग्निः ।
 
सहसोपैरुणद्धि किं भवान्मां भव शिष्यस्तनयं तवाद्य शास्मि ॥ ८२ ॥
 
सदसि स्फुटवादिनामजैषीज्जनकाधीशसुते स ते पुरोऽपि ।
जितकोपतयैव तीव्रकोपज्वर संवेगाजतं यतिब्रुवं तम् ॥ ८३ ॥
शिवचापसमीकृतं स विष्णोर्धनुराकृष्य भृगृहोपनीतम् ।
विससर्ज मखार्जितेषु तस्य प्रदरं रक्षितपद्धतिः पदेषु ॥ ८४ ॥
 
स जगाम यथागतं चिरेण प्रशमं सूनुरुपेत्य रेणुकायाः ।
प्रविवेश पुरीं रघोश्च पौत्रः सह पुत्रैः पुनरात्तजन्मभिस्तैः ॥ ८५ ॥
 
अत ऊर्ध्वमहं न वेद्मि वृत्तं नृपतेरानिधनादसत्यभीरोः ।
अगुणं व्यवृणोन्न मध्यमायाः स जनन्या बत मय्यपि त्वदीशः ॥ ८६ ॥
 
प्रययौ वनमात्मना तृतीयस्तृणवत्त्यक्तनिजासनँः कुमारः ।
क्षितिपोऽस्तमियाय तस्य शोकात्फलितोऽन्धस्य तपस्विनः स शापः ॥ ८७ ॥
 
वयमप्यनुभूतवत्स्मरामः स पैदस्थो बत गच्छति स्म रामः ।
सहसैव वनान्तराणि चीरीमुखरक्रूरजरत्तरूणि चीरी ॥ ८८ ॥
 
अग्रसैकतविसृष्टृरथोऽधिरुह्य नावं निषादपतिनोपहितां गुहेन ।
अभ्युत्सुकामिव समाकुलवीचिभङ्गां गङ्गां विलंम्बिपुनरागमनस्ततार ॥ ८९ ॥
लोकानुवर्तनघृणोज्झितचित्रकूट कूटप्रधानपिशिताशन समानि ।
 
भेजे तपोधनशताभयसंप्रदानदीक्षाविनोदसुमनाः स महावनानि ॥ ९० ॥
उक्त्वेति पूर्वनिजवृत्तशतानि रामो मायाविशत्रुकपटान्तरशङ्गिनीं त्वाम् ।
आहोपयुक्तमधुनाऽनुपचारचा रुचारित्रशालिनि मयाऽऽनिलिना मुखेन ॥ ९१ ॥
जानासि वीर्यमनघे मम मार्गणानां वत्सस्य वेत्सि भुजसारमनुव्रतस्य ।
कालः प्रवृत्त्यनुदयादयमित्यतीतः सीते समापितरिपुर्वद किं करोमि ॥ ९२ ॥
 
१ A प्रखलो । २. B श्रय । ३. Aय ४. B त्यु । ५. C प्रत्यु । ६. Bङ्कटा ७. A भक्त्ये ।.