This page has not been fully proofread.

६८
 
हनूमभिज्ञानार्पणहिलीपान्वयवर्णनो नाम
 
लथबाहुलतोपगूढकुम्भं तमोत्तविलोचनं विलोक्य ।
बत हा धिगिति ब्रुवन्व्यरोदीद्विधुरस्तत्रं तपस्विनीसमूहः ॥ ५७ ॥
दुरुपक्रमघोरमर्मशल्यं कृतम कार्यतागसा नृपेण ।
तनयं तमुपासदच्चिरेण प्रवयाः शूद्रमुनिशा दरिद्रः ॥ ५८ ॥
 
समुपस्थितजीवितान्तबाधः सुतभाण्डस्य वधश्रवादकाण्डे ।
व्रज पुत्रशुचाऽवसानमित्थं त्वमपीति क्षितिपं शशाप सोऽन्धः ॥ ५९ ॥
 
मुनिशापतमोहतः स राजा निजदुश्चेष्टितसंभृतव्यलीकः ।
करणीयसुतागमप्रयत्नः प्रविवेश स्वपुरीं चिरादयोध्याम् ॥ ६० ।
ऋषिरस्य सुतार्थमृष्यशृङ्गः क्रतुमारब्ध वनाच्छलोपनीतः ।
अयुनङ्नृपतिर्निगूढचेताश्चरुभागद्वितयेन दारयुग्मम् ॥ ६१ ॥
अथ कोसलकेकयाभिजाते सुमहिष्यौ निजभर्तुराशयज्ञे ।
भगिनीमिव चक्रतुः कृतार्थे करणीमप्यमृतांशभागभाजम् ॥ ६२ ॥
अजान प्रथमं तवोपयन्ता भरतः प्रादुरभूदनन्तरं च ।
अथ लक्ष्मणमालयं गुणानामनुशत्रुघ्नमसूत मागधी च ॥ ६३ ।
 
युयुजे निजकारणानुसारात्प्रथमो दाशरथिः स लक्ष्मणेन ।
भरतोऽपि तथैव कैकयीजः सततं सर्वकनीयसा सिषेवे ॥ ६४ ॥
 
मुमु नृपतिः सुतैश्चतुर्भिः पुरुषार्थैरिव पुष्कलैरुपेतः ।
अभवच्च भयप्रदः परेषां भुजदण्डैरिव सायुधैरुपेन्द्रः ॥ ६५ ॥
 
निजसंसदि लक्ष्मणद्वितीयं विततात्मक्रतुरक्षणाय रामम् ।
कुशिकात्मभवेन स क्षितीश: कुशहस्तेन तपस्विना ययाचे ॥ ६६ ॥
स भयङ्करताटकान्तकारी सह पार्श्वानुचरेण लक्ष्मणेन ।
कुसृतीरवधूय राक्षसानां मखमक्षुण्णमवर्तयन्महर्षेः ॥ ६७ ॥
प्रददौ पृथुकद्वयाय तस्मै सुसमाप्ते स्वविधौ विधौतपाणिः ।
निजमप्रतिपक्षमस्त्रजालं निहतक्रव्यभुगाधिगाधिसूनुः ॥ ६८ ॥
 
१. A स्नीर C स्तीर । २, A ङ्गे । ३. BCढ । ४. A शुशुभे ५. CD द्वि.