We're performing server updates until 1 November. Learn more.

This page has not been fully proofread.

पूजाससु.
 
॥ ३४ ॥
 
न ॥ वृषभाय० इद० ॥ ६ ॥ वृषस्यवृषणं स्पृष्ट्वा शृंगयोर्मध्यतः शिवं ॥ विलोक्यसहितंदेव्याप्रार्थयेत्पूजितेशिवे ॥ ब्राह्मणपूजां
कृत्वादक्षिणांदत्वाशिषोगृहीत्वाकर्मेश्वरार्पणं कुर्यात् ॥ इतिरुद्रयामलेशिवकल्पेशैवागमोक्तानुसारिणीप्रदोषपूजासमाप्ता ॥
 
॥ ३९ ॥ पिठोरीपूजा ॥ संध्याकालेस्नात्वा आचम्यदेशकालौसंकीर्त्यम मेहजन्मनिजन्मांतरेचपुत्रपौत्रादिफलावाध्यर्थंपि
ठोरीव्रतं करिष्ये इतिसंकल्प्यतदंगंगणपतिपूजनं कलशाद्यर्चनंचकृत्वादेवींध्यायेत् ॥ उक्तप्रकारेणसर्वतोभद्रेऽष्टौकलशान्प्रतिष्ठा
प्यसप्तकलशेषु क्रमेणहेममयप्रतिमासु ब्राह्म्यादिसप्तमातृर्नाममंत्रैरावाहयेत् ॥ ब्रायैनमः ब्राह्मीमावाहयामि ॥ एवंमाहेश्व
रीं० कौमारीं० वैष्णवीं० वाराहीं ० इंद्राणीं० चामुंडां• इत्यावाह्य ॥ जज्ञास॒प्तमा॒ातरो॑० ब्राह्मीमाहेश्वरी ० इतिवापूजयेत् ॥
तदुत्तरेसुवर्णादिपात्रयुतकलशेचतुःषष्टियोगिनीः हैमप्रतिमास्वक्षतपुंजेषुवावाहयेत् ॥ दिव्ययोगिन्यैनमः दिव्ययोगिनीमावाह
यामि एवंसर्वत्र १ महायोगिनीं सिद्धियोगिनीं गणेश्वरीं प्रेताक्षीं डाकिनीं कालीं कालरात्रिं निशाचरीं ओंकारी १० रुद्रवे
तालीं ह्रींकारी भूतडांवरीं ऊर्ध्वकेशीं विरूपाक्ष शुष्कांगीं नरभोजनां भंडारीं वीरभद्रां धूम्राक्ष २० कलहप्रियां राक्षसी घोर
रक्ताक्षीं विरूपां भयंकरी भासुरीं रौद्रवेतालीं श्रीपर्णी त्रिपुरांतकां भैरवीं३०ध्वंसिनीं क्रोधिनीं दुर्मुखीं प्रेतवाहनां कंटकीं
त्राटकीं यमदूत करालीं खट्वांगीं दीर्घलंबोष्ठीं४० मालिनीं मंत्रयोगिनीं कालाग्निगृहिणीं चक्रीं कंकालीं भुवनेश्वरीं स्फारा
क्षीं कार्मुकीं लौकिकीं काकदृष्टिं५० भक्षणीं अधोमुखीं प्रेरणीं व्याघ्रीं कंकणीं प्रेतभक्षणीं वीरकौमारिकां चंडां वाराही मुंडधा
रिणीं ६० कामाक्षी उड्डाणीं जालंधरां महालक्ष्मी ६४ इत्यावाह्य नमोदेव्यै ० इतिमंत्रेणषोडशोपचारैः पूजयेत् ॥ ततः
 
पिठोरीपू-
॥ ३४ ॥