This page has not been fully proofread.

पूजासमु.
 
॥१३६॥
 
भं० हरपूजापरायणाय● क्षोणीशाय● क्षितिभुजे० क्षोणीनेत्रे० क्षमापराय० क्षमाशीलाय० क्षमायुक्ताय० क्षोदिने ●
क्षोद विमोचनाय • क्षेमंकराय● क्षेमाय० क्षेमप्रदायकाय० ज्ञानप्रदायनमः ॥ १००० ॥ इतिश्रीरामसहस्रनामावलिः ॥
 

 
१०००
 
इतिश्श्रीमद्देवपूजानामावलिसमुच्चयः ॥ जगदीशप्रसादेनसंपूर्णोऽभवदादितः ॥ १ ॥
पूजयंत्वमुनालोका देवदेवीविभेदतः ॥ भक्तेच्छयापरिणतनैकधापरेमश्वरं ॥ २ ॥
अंगीकुर्वतुशुश्रूषांमाम की नामिमांजना: ॥ पूजारूपांसहृदयतोषदांजगदीशितुः ॥ ३ ॥
ग्रंथोयमग्निनेत्रेभचंद्र १८२३ शाकेवाब्दके ॥ ग्रथितोवासुदेवेन सर्वेषां सुख सिद्धये ॥ ४ ॥
 
इदं पुस्तकं पणशीकरोपाह्वेन लक्ष्मणतनुजनुषावासुदेवशर्मणा विरच्य संस्कृतं, तच्च निर्णयसागराख्यमु-
द्रणयंत्रालयाधिपतिना पांडुरंग जावजी इत्यनेन पुनर्मुद्रयित्वा प्रकाशितं ॥
 
शकाब्दा: १८४५, सन १९२३.
 
Published by_Pandurang Jawaji, Proprietor of the Nirnaya-Sagar Press, 23, Kolbhat Lane, Bombay.
Printed by Ranchandra Yesu Shedge, Nirnaya-Sagar Press, 23, Kolbhat Lane, Bombay.
 
रामसह.
 
॥१०४॥
 
॥१३६॥