This page has not been fully proofread.

किने० काननस्थाय● कौसल्यानंदवर्धनाय० कोदंडभंजनाय • काकध्वंसिने • कार्मुकभंजनाय • कामारिपूजकाय० कर्त्रे ०
कर्पूरकुलनाशनाय • कबंधारये० ५० ऋतुत्रात्रे ० कौशिकाह्लादकारकाय० काकपक्षधराय० कृष्णाय० कृष्णोत्पलदलप्रभाय●
कंजनेत्राय० कृपामूर्तये • कुंभकर्णविदारणाय० कपिमित्राय० कपित्रात्रे० कपिकालाय० कपीश्वराय० कृतसत्याय • कला
भोगिने० कलानाथमुखच्छवये ० काननिने० कामिनीसंगिने • कुशताताय• कुशासनाय • कैकेयीयशः संहर्त्रे ० कृपासिंधवे
कृपामयाय० कुमाराय० कुकुरत्रात्रे० करुणामयविग्रहाय० ७५ कारुण्याय० कुमुदानंदाय० कौसल्यागर्भसेवनाय● कंदर्प
निंदितांगाय० कोटिचंद्रनिभाननाय० कमलापूजिताय • कामाय० कमलापरिसेविताय● कौसल्येयाय० कृपाधात्रे० कल्प
द्रुमनिषेविताय० खड्गहस्ताय • खरध्वंसिने • खरसैन्यविदारणाय ० खरपुत्रप्राणहर्त्रे ० खंडितासुरजीवनाय० खलांतकाय●
खस्थवराय० खंडितेशधनुषे० खेदिने • खेदहराय० खेददायकाय • खेदवारणाय • खेदने० खरघ्ने० १०० खड्गीक्षिप्रप्रसा
ददायकाय ० खेलत्खंजननेत्राय ० खेलत्सरसिजाननाय • खगचंचुसुनासाय • खंजनेशसुलोचनाय • खंजरीटपतये० खंजरी
टविचंचलाय० गुणाकराय० गुणानंदाय • गंजितेशधनुषे० गुणसिंधवे० गयावासिने • गयाक्षेत्रप्रकाशकाय० गुह मित्राय
गुहत्रात्रे० गुहपूज्याय० गुहेश्वराय गुरुगौरवक० गुरुगौरवरक्षकाय • गुणिने० गुणप्रियाय० गीताय गर्गाश्रमनिषे
वकाय० गवेशाय० गवयत्रात्रे० १२५ गवाक्षामोददायकाय गंधमादनपूज्याय० गंधमादनसेविताय गौरभार्याय ०
गुरुत्रात्रे • गुरुयज्ञाधिपालकाय • गोदावरीतीरवासिने • गंगास्नायिने • गणाधिपाय • गरुत्मतरथिने • गुर्विणे ० गुणात्मने ●