This page has not been fully proofread.

पूजासमु.
 
॥१२५॥
 
com
 
।रपरिणामिन्यै० पंचभूतनिदानायै • भवसागरतारिण्यै० अक्रूरायै० ग्रहवत्यै ० विग्रहायै० ग्रहवर्जितायै० रोहिणीभूमिग
र्भायै ० कालभुवे० कालवर्तिन्यै० कलंकरहितायै • नायै ० चतुःषष्ट्यभिधायिन्यै • जीर्णायै • जीर्णवस्त्रायै • नूतनायै • नव
वल्लभायै • अजरायै • रतिप्रीत्यै० अतिरागविवर्धिन्यै० पंचवातगतिभिन्नायै● पंच श्लेष्माशयाधरायै● पंचपित्तवत्यैशक्त्यै ●
पंचस्थानविभाविन्यै० उदक्यायै ० ८२५ वृषस्यं त्यै० व्यहःप्रत्रविण्यै० रजःशुक्रधरायैशक्त्यै० जरायुर्गर्भधारिण्यै० त्रि
कालज्ञायै • त्रिलिंगायै • त्रिमूर्तिपुरवासिन्यै० अगारायै० शिवतत्त्वायै० कामतत्त्वायै ० रागिण्यै० प्राच्यै० अपाच्यै० प्रती
च्यैदिशे० उदीच्यै० विदिशे० दिशायै • अहंकृत्यै० अहंकारायै० बालमायायै० बलिप्रियायै० स्रुचे० स्रुवायै० सामि
घेन्यै० सुश्रद्धायै ० ८५० श्राद्धदेवतायै० मात्रे० मातामयै ० तृप्त्यै• पितुर्मात्रे • पितामयै • स्नुषायै • दौहित्रिण्यै० पुत्र्यै ०

पौत्र्यै० नप्लै० स्वत्रे० प्रियायै स्तनादायै० स्तनधारायै० विश्वयोन्यै० स्तनंधय्यै • शिशूत्सगंधरायै० दोलायै० दोलाकी
डायै० अभिनंदिन्यै० उर्वश्यै कदल्यै ० केकायै० विशिखायै ० ८७५ शिखिवर्तिन्यै० खट्रांगधारिण्यै० खड्गबाणपुंखा
नुवर्तिन्यै० लक्षप्राप्तिकरायै० लक्ष्यै० सुलक्षायै • सुभलक्षणायै० वर्तिन्यै० सुपथाचारायै० परिखायै० स्वनिर्वृत्त्यै ० प्राका
रवलयायै • वेलायै० मर्यादायै ० महोदध्यै ० पोषण्यै० शोषणोशक्त्यै ० दीर्घकेश्यै• सुलोमशायै • ललितायै० मांसलायै ●
तन्व्यै • वेदवेदांगधारिण्यै० नरासृक्पानमत्तायै • नरमुंडास्थिभूषणायै ० ९०० अक्षक्रीडारत्यै० सायै० सारिकाशुकभा
पिण्यै० शाबर्यै० गारुडीविद्यायै० वारुण्यै० वरुणार्चितायै • वारा यै ० तुंडहस्तायै ० दंष्ट्रोद्धृतवसुंधरायै ० मीनमूर्त्यै० धरा
 
देवीसह..
 
॥ १०१।
 
॥१२५॥