This page has not been fully proofread.

gru
 
प्रेतासननिवासिन्यै ●
 
स्वस्थानवासिन्यै • शत्रुमार्गायै ० महादेव्यै० वैष्णव्यै० कुलपुत्रिकायै ० अट्टाहासिन्यै० प्रेतायै०
गीतनृत्यप्रियायै ० ४७५ कामायै ० तुष्टिदायै • पुष्टिदायै ० क्षमायै० निष्ठायै० सत्यप्रियायै० प्रज्ञायै० लोकेशायै० सुरो
त्तमायै० सविषायै० ज्वालिन्यै० ज्वालायै • विषमोहार्तिनाशिन्यै० विषायै० नागदमन्यै ० कुरुकल्पायै० अमृतोद्भवायै ●
भूतभीतिहरायै • रक्षायै● भूतावेशनिवासिन्यै ० रक्षोध्यै ० राक्षस्यै ० राज्यै० दीर्घनिद्रायै० दिवागत्यै ० ५०० चंद्रिकायै ०
चंद्रकांत्यै० सूर्यकांत्यै० निशाचर्यै ० डाकिन्यै ० शाकिन्यै० शिक्षायै • हाकिन्यै ० चक्रवर्तिन्यै० शिवायै • शिवप्रियायै ●
स्वांगायै सकलायै० वनदेवतायै • गुरुरूपधरायै० गुव्यै० मृत्युमायै • विशारदायै ० महामायै● विनिद्रायै० तंद्रायै ०
मृत्युविनाशिन्यै० चंद्रमंडलसंकाशायै • चंद्रमंडलवर्तिन्यै० अणिमादिगुणोपेतायै० ५२५ सुस्पृहायै० कामरूपिण्यै •
अष्टसिद्धिप्रदायै० प्रौढायै● दुष्टदानवघातिन्यै • अनादिनिधनायै • पुष्ट्यै० चतुर्बाहवे० चतुर्मुख्यै • चतुःसमुद्रवसनायै •
चतुर्वर्गकुलप्रदायै० काशपुष्पप्रतीकाशायै • शरत्कुमुदलोचनायै० भूतभव्यभविष्यायै ० शैलजायै० शैलवासिन्यै० वाम
मार्गरतायै० वामायै • शिववामांगवासिन्यै० वामाचारप्रियायै ० तुष्यै० लोपामुद्रायै० प्रबोधिन्यै० भूतात्मने० परमा
त्मने० ५५० भूतभावविभाविन्यै० मंगलायै० सुशीलायै० परमार्गप्रबोधिन्यै० दक्षायै० दक्षिणामूर्त्यै० सुदक्षायै० हरि
प्रियायै ० योगिन्यै० योगनिद्रायै ० योगांगध्यानशालिन्यै योगपट्टधरायै० मुक्तायै० मुक्तानांपरमायैगतये० नारसिंह्यै ●
सुजन्मने० त्रिवर्गफलदायिन्यै० धर्मदायै धनदायै० कामदायै० मोक्षदायै • द्युतये० साक्षिण्यै० क्षणदायै • आकांक्षा