This page has not been fully proofread.

O
 
O
 
O
 
अपराजिताय● धर्मकेतवे० अमोघात्मने • धर्माधर्मप्रकाशकाय • लोकसाक्षिणे० लोकगुरवे० लोकेशाय • छंदवाहनाय •
धर्मयूपाय० सूक्ष्मवायवे० धनुष्पाणये० धनुर्धराय० पिनाकधृषे० महोत्साहाय० ७२५ नैकमायाय ० महाशनाय० शक्तये ०
शक्तिमतांश्रेष्ठाय ० सर्वशस्त्रभृतांवराय ज्ञानगम्याय० दुराराध्याय० लोहितांगाय• अरिमर्दनाय अनंताय अनंत
धर्मदाय० दानिने० धर्मकृते० चक्रिविक्रमाय दैवताय त्र्यक्षराय● भेद्याय० नीलांगाय• नीललोहिताय • व्यासाय०
व्यसनघ्ने० वादिने० व्योमचारिणे० व्ययापहाय• शार्ङ्गधन्वने० ७५० स्थिराय० भीमाय० सर्वप्रहरणायुधाय० परमे
ष्ठिने० परंज्योतिषे० नाकपालिने० दिवस्पतये० वदान्याय० वासुकये ० वेद्याय० आत्रेयाय० अतिपराक्रमाय● द्वाप
राय० परमोदाराय परब्रह्मचर्यवते • उद्दीप्तवेषाय० मुकुटिने० पद्महस्ताय • हिमांशुभृते० स्मिताय० प्रशांतवदनाय०
पद्मोदरनिभाननाय • सायंदिवादिव्यवपुषे० अनिर्देश्याय ० महारथाय ० ७७५ महाप्रभवे ० महानीकाय० शेषाय सत्व
रजस्तमाय० अनन्यप्रतिमाय स्पष्टाय नित्यतुष्टाय कृततपाय अहिंसकाय० भयकराय० लोकालोकप्रकाशकाय ०
जगन्नाथाय • जगत्साक्षिणे० जगजनमनोहराय • भास्वते० विभावसवे० वेधसे० विहारिणे० वरदायकाय० ग्रहनाथाय ०
ग्रहपतये० ग्रहेशाय० तिमिरापहाय० सैहिकेयरिपवे० सिंहस्वामिने० ८०० सिंहासनस्थिताय ० त्रयीतनवे० जगच्चक्षुषे०
अद्वितीयाय • अरिमर्दनाय • चतुर्वर्णार्ति० शुद्धमतये० शुद्धाय० सुधालयाय द्विभुजाय० अद्वयवादिने० योगिने ०
योगीश्वराय० अरुणाय० योगिगम्याय दुराराध्याय योगवते. योगिनीपतये० दिक्पतये ० दिवसस्वामिने• दिलीपाय●
 
O
 
O
 
O