This page has not been fully proofread.

पूजासमु.
 
॥ ११९॥
 
वरदाय० बलिने० धर्मयोनये ० महामोहाय० विष्णुभ्रात्रे० ६०० सनातनाय० सावित्रीभाविताय● राज्ञे० विस्तृताय●
विघृणाय० विराजे० सप्तार्चिषे० सप्ततुरगाय सप्तलोकनमस्कृताय • संपन्नाय० गुणसंपन्नाय • सुमनसे० शोभनप्रियाय
० ० ०
सर्वात्मने • सर्वकृते० सृष्टये० सप्तिमते० सप्तमीप्रियाय० सुमेधसे • माधवाय० मंदाय० मेधाविने० मधुसूदनाय० अंगि
रसे० गतिकालज्ञाय० ६२५ धूमकेतवे० सुकेतनाय० सुखिने • सुखप्रदाय० सौख्याय० कामिने० कांतिप्रियाय० मुनये ०
संतापनाय● संतपनाय० आतपिने • तपसांपतये • उग्रस्वामिने० सहस्राक्षाय • प्रियकारिणे० प्रियंकराय० प्रीताय० विम
न्यवे० अंभोदाय● जीवनाय० जगतांपतये • जगत्पित्रे० प्रीतमनसे ० शर्वाय० सर्वगुहाय० ६५० अचलाय० जगदाय ०
जगदानंदिने जगत्रात्रे० सुरारि० श्रेयसे श्रेयस्कराय ज्यायसे० उत्तमोत्तमाय उत्तमाय महामेरवे० महारौ
लाय० धारणाय धरणीधराय धराधराय० धर्मराजाय ० धर्माधर्मप्रवर्तकाय० स्थाध्यक्षाय रथपतये ० त्वरमाणाय
अमितानलाय उत्तराय० पूर्वदिक्स्वामिने० तारापतये ० अपांपतये ६७५ पुण्यसंकीर्तनाय० पुण्यहेतवे० लोकत्रया
।श्रयाय स्वर्भानवे० विगतारिष्टाय • विशिष्टोत्कृष्टकर्मकृते० व्याधिप्रणाशनाय केतवे० शूराय० सर्वजितांवराय एक
। नाथाय रथाधीशाय शनैश्चरपित्रे० असिताय० वैवस्वतगुरवे० मृत्यवे० नित्यधर्माय ० महावलाय० प्रलंबहाराय
संचारिणे० प्रद्योताय० उद्योतिताय० अनलाय० संतानकृते० महामंत्राय० ७०० मंत्रमूर्तये ० महालयाय० श्रेष्ठात्मने
मरुतः सूनवे • मरुतामीश्वराय० शुचये० संसारगतिविच्छेत्रे० संसारार्णवतारकाय० सप्तजिह्वाय० सहस्रार्चिषे० रत्नगर्भाय •
 
0
 
0
 
O
 
सूर्य.
 
॥१००।
 
॥ ११९॥