This page has not been fully proofread.

पू. स. १९
 
यज्ञाय० हविर्हरये ० सर्वलक्षणलक्षण्याय० लक्ष्मीवते० समितिंजयाय० विक्षराय० रोहिताय० मार्गाय० हेतवे० दामोद
राय० सहाय० महीधराय महाभागाय० वेगवते० अमिताशनाय • उद्भवाय क्षोभणाय देवाय० ३७५ श्रीगर्भाय ०
परमेश्वराय करणाय० कारणाय० कर्त्रे० विक० गहनाय० गुहाय० व्यवसायाय व्यवस्थानाय संस्थानाय० स्थान
दाय० ध्रुवाय० परर्द्धये० परमस्पष्टाय • तुष्टाय० पुष्टाय० शुभेक्षणाय • रामाय० विरामाय० विरजसे० मागाय० नेयाय
नयाय० अनयाय० ४०० वीराय० शक्तिमतांश्रेष्ठाय० धर्माय धर्मविदुत्तमाय वैकुंठाय० पुरुषाय● प्राणाय० प्राणदा
य० प्रणवाय० पृथवे० हिरण्यगर्भाय० शत्रुघ्नाय० व्याप्ताय० वायवे० अधोक्षजाय० ऋतवे० सुदर्शनाय • कालाय • पर
मेष्ठिने० परिग्रहाय उग्राय संवत्सराय० दक्षाय विश्रामाय० विश्वदक्षिणाय ४२५ विस्ताराय० स्थावरस्थाणवे.
प्रमाणाय• बीजायाव्ययाय० अर्थाय० अनर्थाय ० महाकोशाय ० महाभोगाय० महाधनाय० अनिर्विण्णाय० स्थविष्ठाय ०
अभुवे० धर्मयूपाय० महामखाय० नक्षत्रनेमये० नक्षत्रिणे० क्षमाय० क्षामाय० समीहनाय • यज्ञाय० ईज्याय ० महेज्या
य० ऋतवे० सन्त्राय • सतांगतये ० ४५० सर्वदर्शिने० विमुक्तात्मने० सर्वज्ञाय • ज्ञानायोत्तमाय० सुव्रताय० सुमुखाय० सू
क्ष्माय सुघोपाय• सुखदाय० सुहृदे० मनोहराय० जितक्रोधाय० वीरबाहवे० विदारणाय० स्वापनाय० स्ववशाय●
व्यापिने० नैकात्मने • नैककर्मकृते० वत्सराय० वत्सलाय० वत्सिने० रत्नगर्भाय धनेश्वराय • धर्मगुपे० ४७५ धर्मकृते०
धर्मिणे० सते० असते० क्षराय० अक्षराय० अविज्ञात्रे० सहस्रांशवे० विधात्रे० कृतलक्षणाय • गभस्तिनेमये० सत्वस्थाय
 
O
 
O