This page has not been fully proofread.

॥ गणेशाद्यष्टोत्तरशत-सहस्रनामावलिसमुच्चयः
 

 
coll
 
॥ ९३ ॥ गणेशाष्टोत्तरशतनामावलिः ॥ ॐकारः सर्वत्रादौनाम्नामंतेचनमः शब्दः प्रयोज्यः ॥ ॐ विघ्नेशायनमः वि
श्ववरदाय● विश्वचक्षुषे० जगत्प्रभवे० हिरण्यरूपाय० सर्वात्मने • ज्ञानरूपाय जगन्मयाय ऊर्ध्वरेतसे ० महावाहवे ०
अमेयाय ० अमितविक्रमाय० वेदवेद्याय० महाकालाय० विद्यानिधये० अनामयाय • सर्वज्ञाय० सर्वगाय० शांताय ग
जास्याय० चित्तेश्वराय० विगतज्वराय० विश्वमूर्तये • अमेयात्मने• विश्वाधाराय० २५ सनातनाय० सामगाय० प्रियाय
मंत्रिणे ० • सत्वाधाराय● सुराधीशाय० समस्तसाक्षिणे० निर्द्वद्वाय० निर्लोकाय० अमोघविक्रमाय • निर्मलाय० पुण्याय ०
कामदाय० कांतिदाय० कामरूपिणे० कामपोषिणे • कमलाक्षाय० गजाननाय० सुमुखाय० शर्मदाय० मूषकाधिपवाहना
य० शुद्धाय० दीर्घतुंडाय० श्रीपतये० अनंताय० ५० मोहवर्जिताय० वक्रतुंडाय० शूर्पकर्णाय० परमाय० योगीशाय०
योगधाम्ने ० • उमासुताय • आपद्धंत्रे० एकदंताय • महाग्रीवाय० शरण्याय० सिद्धसेनाय • सिद्धवेदाय० करुणाय • सिद्धा
य० भगवते० अव्यग्राय● विकटाय० कपिलाय● ढुंढिराजाय • उग्राय • भीमोदराय • शुभाय● गणाध्यक्षाय • गणेशा
य० ७५ गणाराध्याय गणनायकाय० ज्योतिःस्वरूपाय • भूतात्मने • धूम्रकेतवे • अनुकूलाय कुमारगुरवे • आनंदा
य० हेरंबाय० वेदस्तुताय० नागयज्ञोपवीतिने ० दुर्धर्षाय० बालदूर्वांकुरप्रियाय • भालचंद्राय० विश्वधात्रे • शिवपुत्राय ०
विनायकाय० लीलासेविताय० पूर्णाय० परमसुंदराय विघ्नांधकाराय● सिंदूरवदनाय • नित्याय० विभवे० प्रथमपूजि