This page has not been fully proofread.

पूजासमु.
॥ ८८ ॥
 
COTT
 
सि ॥ अनुष्टुप्छंदसेन मोमुखे ॥ श्रीसदाशिवदेवतायैनमोहृदि ॥ ॐनंतत्पुरुषायनमःहृदये ॥ ॐ र्म अघोरायनमः पादयोः ॥
ॐ शिंसद्योजातायनमः गुह्ये ॥ ॐ वांवामदेवायनमः मूर्ध्नि ॥ ॐ यंईशानायनमः मुखे ॥ ॐ ॐ हृदयायनमः ॐ नंशिरसे स्वा
हां ॐ मंशिखायै वषट् ॐ शिंकवचाय हुं ॐ वांनेत्रत्रयायवौषट् ॐ यं अस्त्राय फट् ॥ कलशपूजादिसंभारप्रोक्षणांते ॥ ॐ त्र्यंबकं
यजामहे० ॥ ध्यायेन्नित्यं महेशंरजतगिरिनिभंचारुचंद्रावतंसंरत्नाकल्पोज्ज्वलांगंपरशुमृगवराभीतिहस्तं प्रसन्नं ॥ पद्मासीनं समं
तात्स्तुतममरगणैर्व्याघ्रकृत्तिंवसानविश्वाद्यं विश्ववंद्यंनिखिलभयहरंपंचवक्त्रंत्रिनेत्रं ॥ इतिदेवंध्यात्वा ॥ प्राणप्रतिष्ठांकृत्वा स्था
प्यलंग॑स्पृशन् स॒हस्र॑शीर्वा॒० ॐ भूः पुरुषंसांवसदाशिवमावाहयामि ॐ भुवःपुरुषसांच० ॐ स्वः पुरुषंसांव० ॐ भूर्भुवः स्वःपु
रुंसांव० इत्यावाहयेत् ॥ स्वामिन्सर्वजगन्नाथयावत्पूजावसानकं ॥ तावत्त्वंप्रीतिभावेनलिंगेस्मिन्सन्निधोभव ॥ इतिपुष्पांज
लिंदद्यात् ॥ (आवाहनाद्युपचारेषुवैदिक पौराणमंत्रसमुच्चयोपीच्छयाकार्यः ॥ स्थावरलिंगेपूर्वसंस्कृतचरलिंगेचप्राणप्रतिष्ठाद्या
वाहनांतनकार्यं ) ॥ पुरु॑ष ए॒वेदं ० ॐ सद्योजातंप्रपद्यामिसद्योजातायवैनमोनमः ॥ ॐनमःशिवाय श्रीसांबसदाशिवायनमः आस
नं ॥ एवमग्रेपिपंचाक्षरादिपाठः ॥ ( स्त्रीशूद्रश्चेत् ॐ नमः शिवायेतिपंचाक्षरीस्थाने श्रीशिवायनमइतिनमतमंत्रेणपूजयेत् ) ॥
ए॒तावा॑नस्य ॰ ॐभवेभवेनातिभवेभवस्वमां ॐ नमः शिवाय श्रीसांबसदाशिवायनमः पाद्यं ॥ त्रि॒पादूर्ध्व ॐ भवोद्भवायनमः
ॐ नमः शिवाय श्री सांवस० अर्ध्य० ॥ तस्मा॑द्विराळे ॐ वामदेवायनमः ॐ नमः शिवायश्रीसांब० आचमनं०॥ यत्पुरुषेण ●
ॐ ज्येष्ठायनमः ॐ नमः शिवाय स्नानं ॥ ततोमूलमंत्रेणआप्यायस्वेत्यादिभिश्चपंचामृतैः संस्त्राप्य ॥ मूलेनाभ्यंगोष्णोदकगं
 
O
 
शिवरात्री.
 
॥ ८३ ॥
 
॥ ८८ ॥