This page has been fully proofread once and needs a second look.

प्रबन्धचिन्तामणिः ।
 
[ तृतीयः
 
-
 
अथ कुमुदचन्द्रवादी स्वयं ज्यायान् किञ्चिद्व्यतिक्रान्तशैशवं श्रीहेमचन्द्रं प्रति 'पीतं तक्रं
भवता ?' इत्यभिहिते श्रीहेमचन्द्रस्तं प्रति 'जरातरलितमतिः किमेवमसमञ्जसं वृब्रूषे ? श्वेतं तक्रं
पीता हरिद्रा' इति वाक्येनाधः कृतः 'युवयोः को वादी ?' इति पृच्छन्, श्रीदेवसूरिभिस्तत्तिरस्का-
रकरणाये 'अयं भवतः प्रतिवादी
'त्यभिहिते कुमुदचन्द्रः प्राह -- 'मम वृद्धस्यानेन शिशुना सह को
5
वादः' ?' इति तदुक्तिमाकर्ण्य 'अहमेव ज्यायान् भवांस्तु' शिशुः, योऽद्यापि कटीदवरकं निव-
सनं च नादत्से' इति । राज्ञा तयोर्वितण्डायां निषिद्धायामित्थं मिथः पणबन्धः समजनि - 'परा-
'पराजितैः श्वेताम्बरैर्दिगम्बरत्वमङ्गीकार्यम्, दिगम्बरैस्तु देशत्यागः' इति निर्णीतपणबन्धादनु स्वदेश-
कलङ्कभीरुभिर्देवाचार्यैः सर्वानुवाद परिहारपरैर्देशानुवादपरायणैः कुमुदचन्द्रं प्रति 'प्रथमं भवान्
कक्षीकरोतु पक्षम्' इत्यभिहिते -
६८
 
10
 
15
 
-
 
१५९. खद्योतद्युतिमातनोति सविता जीर्णोर्णनाभालयच्छायामाश्रयते शशी मशकतामायान्ति यत्राद्रयः ।

इत्थं वर्णयतो नमस्तव यशो जातं स्मृतेर्गोचरं तद्यसिस्मिन्भ्रमरायते नरपते ! वाचस्ततो मुद्रिताः ॥

 
इति नृपं प्रत्याशिषं ददौ । 'वाचस्ततो मुद्रिताः' इति तदीयापशब्देन सभ्यास्तं स्वहस्तन्धन-
मिति विमृशन्तो मुमुदिरे । अथ देवाचार्या :याः -
-
 
१६०. नारीणां विदधाति निर्वृतिपदं श्वेताम्बरप्रोल्लसत्कीर्तिस्फातिमनोहरं नयपथप्रस्तारभृङ्गीगृहम् ।
 

यसिन्केवलिनो न निर्जितपरोत्सेकाः सदा दन्तिनो राज्यं तज्जिनशासनं च भवतश्रौचौलुक्य ! जीयाच्चिरम् ॥

 
नृपं प्रतीमामाशिषं ददौ । अथ वादी कुमुदचन्द्रः केवलिभुक्ति-स्त्रीमुक्ति-चीवरनिराकरण पक्षो-
पन्यासं पारापतविहङ्गोमया'पमया स्खलितस्खलितया' गिरा प्रारभमाणः सभ्यैरन्तर्विहसद्भिः प्रत्य-
क्षप्रशंसापरैः पुरस्क्रियमाणः कियदुपन्यासप्रान्ते उच्यतामिति तेनोक्तः श्रीदेवाचार्यः प्रलय-
कालोन्मीलितप्रचण्डपवनक्षुभिताम्भोधिनिचितवीचीसमीची भिर्वाग्भिर्वृबृहदुत्तराध्ययनवृत्तेश्चतु-
20

रशीतिविकल्पजालोपन्यासप्रक्रमे भास्वत्प्रतिभासप्रसरपरिम्लानायमानकुमु
 
दः कुमुदचन्द्रः
 

सम्भ्रमभ्रान्तचेतास्तद्वचनान्यवधारयितुमक्षमो भूयस्तमेवोपन्यासं समभ्यर्थितवान् । श्रीसिद्ध-
राज-सभ्येषु च निषेधपरेष्वपि अप्रमेयप्रमेयलहरीभिस्तं प्रमाणाम्भोधौ मज्जयितुं प्रारब्धे" षोडशे
दिने आकस्मिके देवाचार्यस्य कण्ठग्रहे मान्त्रिकैः श्रीयशोभद्रसूरिभिरतुल्यकुरुकुल्ला देवीप्रसाद -
लब्धवरैस्तत्कण्ठपीठात्क्षणात्क्षपणककृतकार्मणा- नुभावाद् केशकन्दुकः" बहिः" पातयांचक्रे । तच्चि-
25
त्रनिरीक्षणाच्चतुरैः स श्रीयशोभद्रसूरिः श्लाघ्यमानः कुमुदचन्द्रश्चामन्दं निन्द्यमानः प्रमोदवि-
बा
षादौ दधाते । अथ श्रीदेवसूरिभिरुपन्यासोपक्रमे कोटाकोटिरिति शब्दे प्रोच्यमाने तच्छन्द-
ब्दव्युत्पत्तिं कुमुदचन्द्रे पृच्छति कण्ठपीठे लुठिताष्टव्याकरणः पण्डितः काकल:लः शाकटायनव्याक-
रणोदितटाप्टीप्सूत्रनिष्पन्नं कोटाकोटि:टिः कोटीकोटिटिः कोटिकोटिरिति सिद्धं शब्दत्रयनिर्णयं
प्राह । अथ प्रथममेव 'वाचस्ततो मुद्रिता' इति स्वयं "पठितत्वापशब्दप्रभावात्तदा प्रादुर्भूतमुख-
30
मुद्र:रः 'श्रीदेवाचार्येण निर्जितोऽहमि'ति स्वयमुच्चरन् श्रीसिद्धराजेन पराजितव्यवहारात्, अपना-
द्वारेणोपसार्यमाणः सम्भवत्पराभवाविर्भावार्द्धदूर्द्ध्वस्फोटं प्राप्य" विपेदे ।
 
1 Doसूरिभिस्तन्निराकरणाय । 2 P शिशुना सार्द्ध न वादः समुचितः । 3 AD भवानेव ।
निवसनं च । 5 D स्त्रीनिर्वाणचीरनिरा० । 6 AD ● विहङ्गमसदृशया ।
!) 1) न्यासे प्रक्रान्ते । 10 D विहाय नान्यत्र । 11 D केशचण्डुकः ।
स्वयमपशब्द । 14 P नास्ति ।
 
4 AD दवरकमपि नादत्से
7 D स्खलितगिरा । 8 D 0 मित्युक्तो देवा० ।
12 P विहाय नान्यत्र 'बहिः' ।
 
13 D पठित्वमिति