This page has not been fully proofread.

प्रकाश: ]
 
सिद्धराजादिप्रबन्धः ।
 
बभामि वा वारिधिम् ॥ *
 
इति तदुक्तिश्रवणात्सिद्धान्तकुशलतां तस्याल्पीयसीमवगम्य जितं जितमिति' मन्यमानाभ्यां
श्रीदेवाचार्य - श्रीहेमचन्द्राभ्यां प्रमुदितम् । अथ देवसूरिप्रभो रत्नप्रभाभिघानः प्रथमशिष्यः क्षपा-
मुखे गुप्तवेषतया कुमुदचन्द्रस्य गुरूदरे गतः । तेन कस्त्वमित्यभिहिते- अहं देवः । देवः कः ? ।
अहं । अहं कः १ । त्वं श्वा । श्वा कः ? । त्वं । त्वं कः ? । अहं देवः [ 'कुत आयातस्त्वं ? । स्वर्गात् । 5
स्वर्गे का का बार्ता ? । कुमुदचन्द्रदिगम्बरशिरः पञ्चाशीति पलानि । तर्हि किं प्रमाणम् ? । छित्त्वा
तोल्यताम् ।] इति तयोरुक्तिप्रत्युक्तिबन्धे चक्रभ्रमं भ्रमति, आत्मानं देवं, दिगम्बरं श्वानं य
संस्थाप्य यथागतं जगाम । तेन चक्रदोषप्रादुष्करणेन विषादनिषादसम्पर्कात्-
१५४. हो श्वेतपटाः किमेष विकटाटोपोक्तिसण्टङ्कितै: संसारावटकोटरेऽतिविकटे मुग्धो जनः पात्यते ।
तत्वात श्वविचारणासु यदि वो हेवाकलेशस्तदा सत्यं' कौमुदचन्द्रमङ्घ्रियुगलं रात्रिंदिवं ध्यायत ।
इमां तदुचितां कवितां निर्माय' समायः कुमुदचन्द्र श्रीदेवसूरीन् प्रति प्राहिणोत् । तदनु
तचरणपरम्परमाणुर्बुद्धिवैभवावगणितचाणक्यः' पण्डितमाणिक्य:-
१५५. कः कण्ठीरवकण्ठकेसरसटाभारं स्पृशत्यङ्क्षिणा कः कुन्तेन शितेन नेत्रकुहरे कण्डूयनं काङ्क्षति ।
कः सन्नझति पन्नगेश्वरशिरोरत्नावतंसं श्रिये यः श्वेताम्बरशासनस्य कुरुते वन्द्यस्य निन्दामिमाम् ॥
अथ रत्नाकरपण्डितः-
१५६.
 
हेलोत्पाटिततुङ्गपर्वतशिरोग्रावत्रिनेत्राचलक्षेपक्षोभविवर्द्धमानसलिलं
 
नमैर्निरुद्धा युषतीजनस्य यन्मुक्तिरत्र प्रकटं हि तस्त्रम् ।
तरिक वृथा कर्कशतर्क केलौ तवामिलाषोऽयमनर्थमूलः ॥
 
पुस्तके।
नास्ति D
 
अथ भाषोत्तरलेखनाय सुखासनसमासीनः कुमुदचन्द्रः पण्डितरत्नप्रभश्चरणचारेणाऽक्षपटले
समागतौ । तदधिकृतैः-
10
 
इति कुमुदचन्द्रं प्रति सोपहास' प्राहिणोत्' ।
 
अथ श्रीमयणल्लदेवीं कुमुदचन्द्रपक्षपातिनीम्, अभ्याशवर्तिनः सभ्यस्तज्जयाय नित्यमुप-
रोधयन्तीं श्रुत्वा श्रीहेमचन्द्राचार्येण 'वादस्थले दिगम्बराः स्त्रीकृतं सुकृतमप्रमाणीकरिष्यन्ति 20
सिताम्बरास्तं स्थापयिष्यन्ती' ति तेषामेव पार्श्वात्तद्वृत्तान्ते निवेदिते राज्ञी व्यवहारबहिर्मुखे दिग-
म्बरे पक्षपातमुज्झां चकार ।
 
15
 
१५७. केवलिहूओं न भुइ चीवरसहियस्स नत्थि निवाणं । इत्थीभवे" न सिज्झइ मयमेयं कुमुदचन्दस्स ॥ 25
इति भाषां कुमुदचन्द्रो लेखयामास । अथ सिताम्बराणामुत्तरम्-
30
 
१५८. केवलिहूओं वि भुजइ चीवरसहियस्स अत्थि निवाणं । इत्थीभवे वि सिज्झइ मयमेयं देवखरीणं ॥
इति भाषोत्तरलेखनानन्तरं निर्णीते वादस्थलवासरे श्रीसिद्धराजे समाजमागते, षड्दर्शनप्र
माणवेदिषु सभ्येषु समुपस्थितेषु कुमुदचन्द्रवादी पुरो वाद्यमानजयडिण्डिमो त्रियमाणसितात-
पत्रः सुखासनसमासीनः पुरो वंशाग्रलम्बमानपत्रावलम्बः श्रीसिद्धराजसभायां नृपप्रसादीकृत 30
सिंहासने निषसाद । प्रभुश्रीदेवसूरयश्च श्रीहेमचन्द्रमुनीन्द्र सहिताः सभासिंहासनमेकमेवालंचक्रुः ।
एतत्पग्रस्य स्थाने BP आदर्श 'जम्बूद्वीपमिहानये किमथवा लहामिहैवानये' इत्येक एव पादः प्राप्यते । 1 इदं पदं पतितं D
एषा कोष्ठकगता पंकि: P प्रतावेव प्राण्या । 2P कपटा० । 3P नित्यं । 4 D निर्माप्य समादाय । 5 'परम'
6BP चाणिक्यः । 7 P नास्ति । 8 P प्रजिजाय । 9P बौद। AD • हुआ ।
 
-