This page has been fully proofread once and needs a second look.

प्रकाशः ]
 
सिद्धराजादिप्रबन्धः ।
 
गिनेयदत्ते सङ्केते सति वप्रपरावर्त्तकालेऽयं द्रव्यव्यापादित एव करणीयो नवघनो न पुनरस्त्रा-
दिभिरिति परिग्रहृदत्तान्तरस्थः सः विशालाच्छालाद्बहिराकृष्यं द्रव्यवासणैरेव ताडयित्वा

व्यापादितः' । 'अयं द्रव्यव्यापादित एव कृत' इति वचनविज्ञापनात् परिग्रहो बोधितः ।
 

 
अथ तद्राज्ञ्याः [सूनलदेव्याः ] शोकपतिताया वाक्यानि -
 
213
 
-
 
१४८. सरू नहीं स राणे न कु लाईउ न' कु लाईइ । सउं" पं षंगारिहिं प्राण कि न" वइसानरि होमीइं5
 
14
 

 
१४९. राणा सबैव्वे वाणिया जेसलु वड्डउ सेठि । काहूं वणिजडु" माण्डीयउं" अम्मीणा गढहेठि ? ॥
 

 
१५० तइं गरुओं गिरनार काहूं मणि मत्सरु घरिउ । मारीतां पंषंगार एकू सिहरु न ढालियउं"

 
[१००] 'बलि गरूया गिरिनार दीहू बोलाविउ हुयउ । लहिसि न बीजी वार एहा सज्जण भारषम ॥

 
[१०९] अम्ह एतलइं संतोसु जउ प्रभु पाए पेलिया । न कु राणिमु न कु रोसु बे पंगारहं सिउं गिया ॥

 
[१०२] [मन तंबोलु म मागि झंषि म ऊघाडइं मुहिहिं । देउलवाडउं सांगि पंगारिहिं सउं तं गियउं ।
 
10
 

 
१५१. जेसल मोडि म बांह वलिवलि विरूए" भावियई" । न। नइ जिम नवा प्रवाह " नवघण" विणु आवइ नहीं

 
१५२. वाढी तउं" वढवाण वीसारतां न वीसरह । " सूना समा पराण भोगावह तई"इं भोगव्या ॥
 
25
 
24
 

 
इत्यादीनि बहूनि वाक्यानि यथावसरं मन्तव्यानि ।
 
80
 

 
१०७) तदनन्तरं " महं० जाम्बान्वयस्य सज्जनदण्डाधिपतेः श्रीसिद्धराजेन योग्यतया सुराष्ट्रा-
विषयव्यापारो नियुक्तः । तेन खास्वामिनमविज्ञाप्यैव वर्षत्रयोद्ग्राहितेन श्रीमदुज्जयन्ते श्रीनेमीश्वरस्य 15
काष्ठमयं प्रासादमपनीय नूतनः शैलमयः प्रासादः कारितः । चतुर्थे वर्षे सामन्तचतुष्टयं प्रस्थाप्य
सज्जनदण्डाधिपतिं श्रीपत्तने समानीय राज्ञा वर्ष त्रयोद्ग्राहितद्रव्ये याच्यमाने सहसमानीतंत
ततद्देशव्यवहारिणां पार्श्वात्तावति द्रव्ये उपढौक्यमाने" " 'स्वामी" उज्जयन्तप्रासादजीर्णोद्धारपुण्यमुद्ग्राहि-
तद्रव्यं वा द्वयोरेकमवधारयतु"' तेनेति" विज्ञप्तः श्रीसिद्धराज अतुलतद् बुद्धि कौशलेन चमत्कृत-
चित्तंस्तीर्थोद्धारपुण्यमेवोररीचकार । स पुनस्तस्य देशस्याधिकारमधिगम्य शत्रुञ्जयोज्जयन्ततीर्थयो- 20
र्द्वादशयोजनायामं " दुकूलमयं महाध्वजं ददौ ।
 
34
 
41
 

 
॥ इति रैवतकोद्वाधारप्रबन्धः ॥
 
89
 

 
१०८) अथ भूयः सोमेश्वरयात्रायाः प्रत्यावृत्तः श्रीसिद्धाधिपो रैवतोपत्यकायां दत्तावासस्तदैव
स्वं कीर्त्तनं दिदृक्षुः मत्सरोत्सेकपरैर्द्विजन्मभिः 'सजलाधारलिङ्गाकारोऽयं गिरिरित्यत्र पादस्पर्
शं
नार्हती' ति कृत कवचनैर्निषिद्धस्तत्र पूजां प्रस्थाप्य स्वयं शत्रुञ्जय महातीर्थसन्निधौ स्कन्धावारं न्यधात् । 25
तत्र पूर्वोक्तैर्द्विजातिपिशुनैः कृपाणिकापाणिभिरकृपैस्तीर्थमार्गे निरुद्वे" सति श्रीसिद्धाधिपो रज-
नीमुखे कृतकार्पटिकवेषः स्कन्धे निहितविहङ्गिको भयपक्षन्यस्तगङ्गोदकपात्र॑स्तन्मध्ये भूत्वाऽपरि-
1 D कार्यः । 2 नाम्ति BP 3 BP ●आकृष्टः । 4 BP व्यापादयामास । 5 ADc वचनबलात् तद्भागिनेयप-
रिग्रहः । † P प्रतावेवेदं पदं प्राप्यते । 6BP सयरू । 7 A सराणइ । 8 D इकु । 9 P अनु ।
10B लाइसइ ।
11 P सवं पहुंगारिहूं ।
12 B किम; D कइ । 13 B होमीया । 14 B सवे । 15 P वणिजडउ । 10P मांडिउं ।
17 D गडूआ ।
18 D. ढालिउं । § इदं पथं BP नोपलब्धम् । एतत्पद्यत्रयं A. आदर्श एवोपलब्धम् । 191) विरूप ।
20 P भावीए । 21 P पवाह ।
22 A नवधणु ।
23 P नहीइ । 24 D तो। 25 AD सोना० । 26 B पहुं ।
27 AD ततो । 28P सुराष्ट्रादेश०; D सुराष्ट्रविषये । 29 AD 'एव' नास्ति । 30P नास्ति । 31 AD ●द्रव्यं याचितः ।
32 AD नास्ति 'सहसमानीत' । 33 AD तावद्रव्यमुपढौक्य । 34 'स्वामी' नास्ति AD । 35P नाम्ति 'उज्जयन्त' । 36 AD
 
• धारयतु देवः । 37 AD इति तेनोक्ते । 38 B सिद्धाधिपः, P सिद्धपतिः । 39 'अतुल' नाम्ति AD 40 AD कौश-
क्यचमत्कृतः । 41 AD योजनयोर्यावद् । 42 BP निषिद्धे । 43 BP ● प्राकृतवेषः । 44 D 'पात्र' नास्ति ।
 
9