This page has been fully proofread once and needs a second look.

६४
 
प्रबन्ध चिन्तामणिः
 
[ तृतीयः
 
१०३) अथ' श्रीपालकविना सहस्रलिङ्गसरोवरस्य रचितायां प्रशस्तौ पट्टिकायामुत्कीर्णायां *
तच्छोधनाय' सर्वदर्शनेष्वाह्हूयमानेषु श्रीहेमचन्द्राचार्यैः 'सर्वविद्वज्जनानुमते प्रशस्तिकाव्ये भवता
किमपि वैदग्ध्यं न प्रकाश्यमि'त्युक्त्वा पण्डित रामचन्द्रमनुशिष्यं तत्र प्रहितः । ततः सर्वैर्विद्वद्भिः
शोध्यमानायां प्रशस्तौ नृपोपरोधाच्छ्रीपालकवेर्दक्षदाक्षिण्याच्च सर्वेषु काव्येषु मन्यमानेषु -
-
 
१४५. कोशेनापि युतं दलैरुपचितं नोच्छेत्तुमेतत्क्षमं स्वस्थायापि स्फुटकण्टकव्यतिकरं पुंस्त्वं च धत्ते नहि ।

एकोऽप्येप करोति कोशर हितो निष्कण्टकं भूतलं मत्वैवं कमला विहाय कमलं यस्यासिमाशिश्रियत् ॥

 
तैः सर्वैरपि अस्य काव्यस्य विशेषप्रशंसां कुर्वाणैः श्रीसिद्धराजेन पृष्टः श्रीरामचन्द्रश्चिन्त्यमेत
दित्यवादीत् । अथ तैरेव सर्वैरनुयुक्तः -- 'एतस्मिन्काव्ये सैन्यवाचको दलशब्दः, कमलशब्दस्य नित्य-
क्लीबत्वं च इति दृदूषणद्वयं चिन्त्यम्' । ततः तान् सर्वानपि पण्डितानुपरुद्व्ध्य दलशब्दो राज्ञा'
10
सैन्यार्थीथे प्रमाणीकारितः, कमलशब्दस्य तु लिङ्गानुशासन सिद्धं नित्यक्लीबत्वं केनाप्रमाणीयत' इति
'पुंस्त्वं च धत्ते न वे'त्यक्षरभेदः कारितः । तदा श्रीसिद्धराजस्य सञ्जातदृष्टिदोषेण पं० रामचन्द्रस्य
वसतौ प्रविशत एव लोचनमेकं स्फुटितम् ।
 

 
१०४) अथ कदाचित् डाहलदेशीयनरपतेः -
 
-
 
१४६. आयुक्तः प्राणदो लोके वियुक्तो मुनिवल्लभः । संयुक्तः सर्वथाऽनिष्टः केवलः स्त्रीपुषु वल्लभः ॥
 
15

 
इति सान्धिविग्रहिकैरानीतयमलपत्रेषु श्लोकमेनं लिग्विखितं निशम्य किमेतदिति पृष्टास्ते प्राहुः -
-
'भवज्जनपदे एकैकप्रधाना भूयांसो विद्वांसस्तत्पार्श्वाद्दुर्बोधोऽयं श्लोको व्याख्येयः' इति तद्वाचमा
कर्ण्य सर्वैरपि विद्वद्भिरज्ञाततदर्थैर्विमृशद्भिर्नृपेण पृष्टा हेमाचार्या इत्थं व्याचख्युः -- 'अत्र अध्या
हारी हारशब्दः । तस्य आ इत्युपसर्गे कृते आहार इति सर्वजीवप्राणप्रदः । वियुक्तो विहारः
सन् उभयथा यतीनां प्रियः । संपूर्वः संहारः सन् सर्वथाऽनिष्टः । निरुपसर्गः स्त्रीणामेव
20
वल्लभः हार इति' ।
 
25
 

 
१०५) * अन्यदा सपादलक्षक्षितिपतिना -
-
 
१४७.
 
10
 
ओ()ली ताव न अणुहरइ गोरीमुहकमलस्स ।
 

 
इति समस्यादोधकार्द्धमत्र प्रहितम् । तैस्तैः कविभिरपूर्यमाणे

 
अद्दिट्ठी किम " ऑओ()मियइ पडिपैयली चन्दस्स ॥
 
16
 
14
 

 
इति उत्तरार्द्धे " श्रीहेमचन्द्रो "मुनीन्द्रस्तां पूरयामास ।
 

 
१०६) अथ
श्रीसिद्धराजो नवघणाभिधानमा भीरराणकं निगृहीतुकामः पुरैकादशधा "निज सैन्ये
पराजिते सति श्रीवर्द्धमानादिषु पुरेषु प्राकारप्रकरं" निर्माप्य स्वयमेव प्रयाणकमकरोत् । तद्भा
 
१०६) अथ
 
1] इति ।
* ID पुस्तके इतोऽमे 'तत्स्थकाव्यामेदम्' एतदुल्लेखपूर्वकं "न मानसे ० " इति पद्यमत्रावतारितं प्राप्यते । 1)
तत्प्रशस्तिशोधनाय । 2 रामचन्द्रोऽनुशिष्यः । + एतदन्तर्गतपाठस्थाने AD 'विशेषेणास्मिन्काव्ये प्रशस्यमाने' एतादृशः पाठः ।
3AD "च' नास्ति । 4 B' 'ततः' नास्ति; AD 'तान्' नास्ति । 5 D राजसै● । 6 AP • कृतः । 7 P विहाय सर्वत्र
'केन निर्णीयते' । 8 BP चक्षुर्दोषेण । 9 B प्रतावेवेदं पदमत्र प्राप्यते । † एतचिह्नान्तर्गतपाठस्थाने AD आदर्श 'इति
डाहलदेशीयनरपतियमलपत्रान्ते लिखितश्लोकव्याख्यानावसरे तूष्णीं स्थितेषु सर्वेषु पण्डितेषु श्री हेमचन्द्राचार्ये राज्ञा पृष्टैर्हारशब्दमध्याहार्य
व्याख्यातः ।' एतादृशः संक्षिप्तात्मकः पाठः । * BP अथान्यस्मिन्नवसरे ( B समये) सपादलक्षक्षोणीभुजा । 10 D पहली ।
11 AD ●दोधकार्द्धे प्रहिते । 12 D किमु उम्मीय; B किम मनीयइ । 13 BP तडि० ।
14 AD नास्तीदं पदम् ।
15 AD हेमचन्द्रनामा मुनिः । 16 AD अन्यदा । 17 AD एकादशवारं । 18 AD 'प्रकरं' नास्ति । 19 BP कृतप्रयाणः ।
 
-