This page has been fully proofread once and needs a second look.

६२
 
प्रबन्धचिन्तामणिः ।
 
[ तृतीयः
 
१००) अन्यदा सिद्धराजस्य मालवकमण्डलं प्रति यियासतः केनापि व्यवहारिणा *सहस्र-
लिङ्गसरोवरकर्मस्थाये विभागे याच्यमाने तत्सर्वथाऽदत्त्वैव कृतप्रयाणस्य कतिपयदिनानन्तरं

कोशाभावात् * कर्मस्थायं विलम्बितमंवगम्य, तेन व्यवहारिणा सुतस्य पार्श्वात्कस्यापि
धनाधिपस्य वध्वास्ताङङ्कमपहार्य तद्दण्डपदे द्रव्यलक्षत्रयं दत्तम्, तेन कर्मस्थायः सञ्जातः, इति
5
वात'र्त्तां शृण्वतो मालवकमण्डले वर्षाकालं तस्थुषो राज्ञो वचनगोचरातीतः प्रमोदः सञ्जातः ।
अथ प्रावृषेण्यघनाघनंप्रगल्भवृष्ट्या क्षोणीमेकार्णवां विदधाने" वर्द्धापनिकाहेतोः प्रधानपुरुषैः
प्रहितः कोऽपि मरुदेशवासी" नृपतिपुरतः सविस्तरं वर्षास्वरूपं विज्ञपयत् । तदात्वागतेन
केनापि गूर्जरधूर्तेण नरेण 'सहस्रलिङ्गसरो भृतमिति खास्वामिन् ! वर्द्धाप्यसे""' इति तद्वाक्यानन्तर-
मेव सिक्ककपतितमार्जारस्येव मरुवृद्धस्य पश्यतः सर्वाङ्गलग्नमाभरणं नृपतिर्गूर्जराय ददौ ।
 
12
 
14
 
10
 
18
 

 
१०१) अथ वर्षानन्तरमेव" ततः प्रत्यावृत्तः क्षितिपतिः " श्रीनगरमहास्थाने दत्तावासो मञ्चरच-
नायां कृतसर्वावसरस्तन्त्र"त्र नगरप्रासादेषु ध्वजव्रजमालोक्य" 'क एते प्रासादाः ?"' इति ब्राह्मणान्
पप्रच्छ" । तैर्जिनब्रह्मादीनां प्रासादस्वरूपे निवेदिते सामर्षो" राज राजा 'मया गूर्जरमण्डले जैनप्रासा-
दानां पताकासु निषिद्वाधासु किं भवतामिह नगरे" पताकावैवज्जिनायतनम् ?' इत्यादिशंस्तैर्विज्ञपयां-
चक्रे -- 'अवधार्यताम्, श्रीमन्महादेवेन कृतयुगप्रारम्भे महास्थानमिदं स्थापयता" श्रीऋषभनाथ -
15
श्रीब्रह्मप्रासादौ 'स्वयं स्थापितौ प्रदत्तध्वजौ च । तदनयोः प्रासादयोः सुकृतिभिरुद्ध्रियमाणयो-
श्चत्वारो गुगा व्यतीताः । अन्यच्च श्रीशत्रुञ्जयमहागिरेः पुरा नगरमेतदुपत्यकाभूमिः । यतो
नगरपुराणेऽप्युक्तम् -
30
 
-
 
१४०.
 
37
 
पञ्चाशदादौ किल मूलभूमेर्दशोर्ध्वभूमेरपि विस्तरोऽस्य ।
उच्चत्वमष्टैव तु योजनानि मानं वदन्तीह जिनेश्वराद्रेः ॥
 
इति । कृतयुगे आदिदेवः श्रीऋषभस्तत्सूनुर्भरतस्तन्नान्म्ना भरतखण्डमिदं प्रतीतम् ।

 
१४९. नाभेरथो" स वृभो मरुदेविसूनुर्यो वै चचार समदृग् मुनियो गचर्याम् ।

तस्यार्हतत्वमृषयः " पदमामनन्ति स्वच्छः प्रशान्तकरणः समदृक् सुधीर्थश्च

 
१४२. अष्टमो " मरुदेव्यां तु नाभेर्जात उरुक्रमः । दर्शयन्वर्त्म धीराणां सर्वाश्रमनमस्कृतः "

 
( अत्र P प्रतौ निम्नगता अधिकाः श्लोकाः प्राप्यन्ते -- )
 
41
 

 
[९१] { प्रियव्रतो नाम सुतो मनोः स्वायम्भुवश्च यः । तस्याग्नीन्द्रस्ततो नाभिः ऋषभस्तत्सुतस्तथा ॥
 
20
 
25
 
पञ्चाशदादौ किल मूलभूमेर्दशोर्ध्वभूमेरपि विस्तरोऽस्य ।
उच्चत्वमष्टव तु" योजनानि मानं वदन्तीह" जिनेश्वराद्रेः ॥
 
एतचिह्नान्तर्गत पाठस्थाने A आदर्श एतादृशः पाठः – 'सहस्रलिङ्ग कर्मस्थायविभागं याचितः । राजा तमदत्वैव मालवकं प्रति प्र
याणमकरोत् । ततः कोशा भावात् ।' 1 ID 'सरोवर' नास्ति । 2 DP याचमाने विभागे । 3 D० स्थायस्य । 4 ID बिलम्बं ।
5 BP नास्ति । 6 BP सुतपार्श्वा० । 7 BP ताडंकेऽपहारिते। १-१ एतदन्तर्गतशब्दस्थाने BP 'अर्पयता तं कर्मस्थायं
परिपूर्ण' एते शब्दाः । 8 AID 'मंडले' नास्ति । 9 BP समजनि । 10 AD प्रावृषेण्ये घने । 11 AD कुवंति ।
12 A प्रहितस्य । 13 Al) मरुदेशीय पुरुषस्य । 14 A व्यशपयतः; D व्यज्ञपयत् । † एतद्दण्डान्तर्गतः पाठः AD आदर्श
पतितः प्रतिभाति । 15 13 नास्ति । 16 De पयसे । 17 'एव ततः' नास्ति AD ।
18 P नृपः । 19-20 एतत्पदद्वयं
नास्ति AD 21 AD ध्वजस्यालोके । 22 B पृच्छन्; P नास्ति । 23 BP जैन० । 24P 'सामर्षतया गूर्जर०' इत्येव ।
25 B नास्ति । 26 BP किमिति भवतामस्मिन्नगरे ।
29 B स्थापयित्वा ।
+ एतद्दण्डान्तर्गतानि पदानि 1) पुस्तके पतितानि । 30 नाम्ति BP । 31 AD • गिरेर्नगरमिदमु० । 32 AD 'अपि' नास्ति ।
33P च । 34 BP वदन्तीति । 35 I3P पुत्रः ।
36 D नाभेः सुतः। 37 Po तस्यार्हन्त्यमृषयः । 38 B स्वसाथ; Dd
सुधी सः । 39 B अष्टमे । 40 P वीराणां ।
41 D ०कृतम् ।
 
27 P पताकासहितम् । 28P श्रीमहा० ।