This page has been fully proofread twice.

स्तकमारोप्य सितातपवारणे प्ध्रियमाणे चामरग्राहिणीचामरयुग्मवीज्यमानं नृपमन्दिरमानीय
प्राज्यवर्यपूजापूर्वं कोशागारे न्यधीयत । ततो राजाज्ञयान्यानि व्याकरणान्यपहाय तस्मिन्नेव व्याकरणे सर्वत्राधीयमाने केनापि मत्सरिणा 'भवदन्वयवर्णनाविरहितं व्याकरणमेतद्' इत्युक्ते श्रीहेमाचार्यः क्रुद्धं राजानं राजमानुषादवगम्य द्वात्रिंशच्छ्लोकान्नूतनान्निर्माय द्वात्रिंशत्सूत्रपादेषु तान् सम्बद्धानेव लेखयित्वा प्रातर्नृपसभायां वाच्यमाने व्याकरणे --
 
१३८. हरिरिव बलिबन्धकरस्त्रिशक्तियुक्तः पिनाकपाणिरिव । कमलाश्रयश्च विधिरिव जयति श्रीमूलराजनृपः ॥
 
इत्यादीन् चौलुक्यवंशोपश्लोकान्, द्वात्रिंशत् सूत्रपादेषु, द्वात्रिंशत् श्लोकानवलोक्य प्रमुदितमना नरेन्द्रो व्याकरणं विस्तारयामास । तथा च श्रीसिद्धराजदिग्विजयवर्णने द्व्याश्रयनामा ग्रन्थः कृतः ।
 
१३९. भ्रातः ! संवृणु पाणिनि प्रलपितं कातन्त्रकन्था वृथा मा कार्षीः कटु शाकटायनवचः क्षुद्रेण चान्द्रेण किम् ।
कः कण्ठाभरणादिभिर्बठरयत्यात्मानमन्यैरपि श्रूयन्ते यदि तावदर्थमधुराः श्रीसिद्धहेमोक्तयः ॥
 
९८) अथ श्रीसिद्धराजेन पत्तने यशोवर्मराज्ञस्त्रिपुरुषप्रभृतीन् सर्वानपि राजप्रासादान् सहस्रलिङ्गप्रभृतीनि च धर्मस्थानानि दर्शयित्वा प्रतिवर्षं देवदायपदे कोटिद्रव्यव्ययं निवेद्यैतत्सुन्दरमसुन्दरं वेति पृष्टः स एवमवादीत् -- 'अहं ह्यष्टादशलक्षप्रमाणमालवदेशाधिपस्त्वत्तः पराभवपात्रं कथं भवेयम्, परं महाकालदेवस्य दत्तपूर्वत्वाद्देवद्रव्यं मालवकास्तद्भुञ्जानास्तत्प्रभावादुदितास्तमिता वर्त्तामहे । भवदीयान्वयराजानोऽप्येतावद्देवद्रव्यव्ययनिर्वाहाक्षमाः, लुप्तसर्वदेवदायपदा विपदां पदं भवन्तो मूलनाशं विनंक्ष्यन्ति ।'
 
९० ) अथ श्रीसिद्धराजः कदापि सिद्धपुरे रुद्रमहाकालप्रासादं कारयितुकामः कमपि स्थपतिं स्वसंनिधौ स्थापयित्वा प्रासादप्रारम्भलग्ने तदीयां कलासिकां लक्षद्रव्येणोत्तमर्णगृहात् विमोच्य तां वंशशलाकामयीं विलोकयन् 'किमेतदि'ति राजा पप्रच्छ । ततो 'मया प्रभोरौदार्यपरीक्षानिमित्तमेतत्कृतमि'ति स्थपतिरुक्तवान् । ततस्तद्द्रव्यमनिच्छतोऽपि नृपतेः प्रत्यर्पितम् । ततः क्रमेण त्रयोविंशतिहस्तप्रमाणं परिपूर्णं प्रासादं कारयामास । तत्र प्रासादेऽश्वपतिगजपतिनरपतिप्रभृतीनामुत्तमभूपतीनां मूर्तीः कारयित्वा तत्पुरो योजिताञ्जलिं स्वां मूर्तिं निर्माप्य देशभङ्गेऽपि तान् प्रासादस्याभङ्गं याचितवान् । तस्य प्रासादस्य ध्वजारोपप्रस्तावे सर्वेषामपि जैनप्रासादानां पताकावरोहं कारितवान् । यथा मालवकदेशे महाकालप्रासादे वैजयन्त्यां सत्यां जैनप्रासादेषु न ध्वजारोप इति ।