This page has been fully proofread once and needs a second look.

प्रकाश: ]
 
सिद्धराजादिप्रबन्धः ।
 
स्तकमारोप्य सितातपवारणे प्रियमाणे चामरग्राहिणीचामरयुग्मवीज्यमानं नृपमन्दिरमानीय

प्राज्यवर्यपूजांजापूर्वं कोशागारे न्यधीयत । ततो राजाज्ञयान्यानि व्याकरणान्यपहाय तस्मिन्नेव
व्याकरणे सर्वत्राधीयमाने केनापि मत्सरिणा 'भवदन्वयवर्णनाविरहितं व्याकरणमेतद्' 'इत्युक्ते
श्रीहेमाचार्यः क्रुद्धं राजानं राजमानुषादवगम्य' द्वात्रिंशोकान्नुतनान्निर्माय द्वात्रिंशच्छ्लोकान्नूतनान्निर्माय द्वात्रिंशत्सूत्रपा-
देषु तान् सम्बद्धानेवं लेग्वयित्वा प्रातर्नृपसभायां वाच्यमाने व्याकरणे :-
5
 
-
 
१३८. हरिरिव बलिबन्धकरस्त्रिशक्तियुक्तः पिनाकपाणिरिव । कमलाश्रयश्च विधिरिव जयति श्रीमूलराजनृपः ॥

 
इत्यादीन् चौलुक्यवंशोपश्लोकान्, द्वात्रिंशत् सूत्रपादेषु, द्वात्रिंशत् श्लोकानवलोक्य प्रमुदित-
मना नरेन्द्रो व्याकरणं विस्तारयामास । तथा" च श्रीसिद्धराजदिग्विजयवर्णने ड्द्व्याश्रयनामा
ग्रन्थः कृतः ।
 

 
१३९. भ्रातः ! संवृणु पाणिनि "प्रलपितं कातन्त्रकन्था वृथा मा कार्पी:षीः कटु शाकटायनवचः क्षुद्रेण चान्द्रेण किम् 110

कः कण्ठाभरणादिभिर्बठरयत्यात्मानमन्यैरपि श्रूयन्ते यदि तावदर्थमधुराः श्रीसिद्धहेमोक्तयः"
 
13
 
10
 

 
९८) अथ श्रीसिद्धराजेन पत्तने यशोवर्मराज्ञ स्त्रिपुरुषप्रभृतीन् सर्वानपि राजप्रासादान् सहस्र-
लिङ्गप्रभृतीनि" च धर्मस्थानानि दर्शयित्वा प्रतिवर्षं देवदायपदे कोटिद्रव्यव्ययं निवेद्यैतत्सुन्दरम-
सुन्दरं वेति "पृष्टः स एवमवादीत् -- 'अहं ह्यष्टादशलक्षप्रमाणमालवदेशाधिपस्त्वत्तः पराभव-
पात्रं कथं भवेयम्, परं महाकालदेवस्य दत्तपूर्वत्वाद्देवद्रव्यं मालवकास्तद्भुञ्जानास्तत्प्रभावादुदि-15
तास्तमिता वर्त्तामहे । भवदीयान्वयराजानोऽप्येतावद्देवैद्रव्यत्र्व्ययनिर्वाहा क्षमाः, लुप्तसर्वदेवदाय-
पदा विपदां पदं भवन्तो मूलनाशं विनंक्ष्यन्ति ।'
 
30
 

 
९० ) अथ श्रीसिद्धराजः कदापि सिद्धपुरे रुद्रमहाकालप्रासादं कारयितुकामः कमपि स्थपतिं
स्वसंनिधौंधौ स्थापयित्वा" प्रासादप्रारम्भलग्ने तदीयां कलासिकां लक्षद्रव्येणोत्तमर्णगृहात्" विमोच्य
तां* वंशशलाकामयीं विलोकयन"न् 'किमेतदि'ति राजा पप्रच्छ । ततो' 'मया प्रभोरौदार्यपरी - 20
क्षानिमित्तमेतत्कृतमि'ति स्थपतिरुक्तवान् । 'ततस्तततस्तद्द्रव्यमनिच्छतोऽपि नृपतेः प्रत्यर्पितम् । ततः
क्रमेण' त्रयोविंशतिहस्त प्रमाणं परिपूर्णं प्रासादं कारयामास । तत्र प्रासादेऽश्वपतिगजपतिनरपति-
प्रभृतीनामुत्तमभूपतीनां मूर्ती:तीः कारयित्वा तत्पुरो योजिताञ्जलिं ग्स्वां मूर्तितिं निर्माप्य देशभङ्गेऽपि
तान्" प्रासादस्याभङ्गं याचितवान् । तस्य प्रासादस्य ध्वजारोपप्रस्तावे सर्वेषामपि जैनप्रासा-
दानां पताकावरोहं कारितवान् । यथा मालवकदेशे महाकालप्रासादे "वैजयन्त्यां सत्यां जैनप्रा- 25
सादेषु न ध्वजारोप इति ।
 
36
 
1 A 'प्राज्यवर्य' नास्ति । 2 BP सपर्या ०। 3 BP नाम्ति । 4 BP नृपा० । 5AID 'एतद्' नास्ति । 6-7 एतद्-
न्तर्गतपाठस्थाने B' ' इति व्याहरता कुद्धे नृपतौ नृपाङ्गमानुषात्तदवबुध्य एषः पाठः । 8 1 नवीनान् विधाय । 9 ]D सूत्रित० ।
10 D सम्बन्धं दधानानेवं । ई एतद्ग्रे D पुस्तके 'चौलुक्यवंशोप श्लोककेन लोकान् वाचयनृपं सन्तोषयामास । यथा-' एपा पंक्तिरुप
भ्यते । तदनन्तरं 'हरिरिव०' पद्यं । + एतदन्तर्गता पंक्तिः D पुस्तके नास्ति । 11 BP 'तथा च' नास्ति । 12 पाणिनि संवृणु BP ।
13 AD श्रीहेमचन्द्रोक्तयः । 14 BP ●प्रभृतिधर्म० । 15 AD यशोवर्मा पृष्ट इत्यवादीत् ।
16 BP तब । 17 BP
 
कस्मिन्नप्यवसरे । 23 A 'रुद्र' नास्ति । 24P
 
● भाजनं ।
18 A οवान्मुदिता० । 19 AD • वदूद्रव्य० । 20 BP ●व्ययम निर्वहन्तः । 21 AD 'भविष्यन्ति' इत्येव ।
22 BP
• कालदेवप्रा० । 25 P संस्थाप्य 26 AD तदीय० ।
27 AD गृहीतां मोचयामास । 28 P तावद् । 29 AD आलोक्य ।
30 BP पृष्टः ।
31 BP 'ततो मया' नास्ति ।
१- १ एतदन्तर्गतपाठस्थाने BP 'तत् द्वन्यप्रत्यर्पणापूर्व' इत्येव पाठः । 32 D नृपतिनाऽर्पितं । 33 A • प्रमाणः परिपूर्ण:-
प्रासादः कारितस्ततो नृपस्तन प्रासादे; D प्रमाणे परिपूर्ण प्रासादे । 34BP ●राज्ञां । 35 AD नास्ति । 36 BP af
37 AD ● कालवैजयन्यां ।