This page has been fully proofread once and needs a second look.

प्रकाश: ]
 
सिद्धराजादिप्रबन्धः ।
 
५९
 
*
कृतप्रतिज्ञो दिनान्तेऽपि तत्कर्तुमक्षमतया सचिवैः काणिक्यां धारायां भज्यमानायां पत्तिभिः

परमारराजपुत्रे विपद्यमाने -- इत्थं प्रपञ्चात् नृपः प्रतिज्ञामापूर्य अकृतकृत्यतया * पश्चाद्व्याघुटितु-
मिच्छुर्मुञ्जालसचिवं ज्ञापयामास । तेनापि त्रिकचतुष्कचत्वरप्रासादेषु निजपुरुषान्नियोज्य धारा-
दुर्गभङ्गवार्त्तायां क्रियमाणायां तद्वासिना केनापि पुरुषेण 'दक्षिणप्रतोल्यां यदि परलं ढौकते
तदैव दुर्गभङ्गो नान्यथेति' तद्वाचमाकर्ण्य स विज्ञप्तः सचिवस्तं व्यतिकरं राज्ञे गुप्तविज्ञप्तिकया 5
निवेदयामास । राज्ञापि तद्वृत्तान्तवेदिना तत्रैव ढौकिते सैन्ये दुर्गमं 'दुर्गं विमृश्य यशःपटह-
नाम्नि बलवति दन्तावले समधिरूढः, सामलनाम्ना आरोहकेण पश्चाद्भागेन, त्रिपोलिकपाटद्वये
हून्यमाने लोहमैय्यामर्गलायां भज्यमानायां बलाधिकतयान्तस्त्रुटितात्तस्मद्गजात्कर्णाङ्गजमु
त्तार्य स्वयं यावदवरोहति तावत्स गजः पृथिव्यां पपात । स 'गजः सुभटतया तदा' विपद्य
वडसरग्रामे स्वयशोधवल एव यशोधवलनामा विनायकरूपेणावततार ।
 
10
 

 
१३५. सिद्धिंधिस्तनशैल तटीपरिणतिदलितद्वितीयदन्त इव । बिभ्राणो रदमेकं गजवदनः सृजतु वः श्रेयः ॥

 
इति तदीया स्तुतिः" । इत्थं दुर्गभङ्गे सूत्रिते सति समराधिरूढं यशोवर्माणं षडिड्भिर्गुणैराबध्य*
तत्र निजामाज्ञां जगन्मान्यां दापयित्वा यशोवर्मरूपया प्रत्यक्षयशःपताकया रोचिष्णुः श्री-
पत्तनं प्राप ।
 
13
 

 
[८९] *क्षुण्णाः क्षोणिभृतामनेन कटका भग्नास्यधारा ततः कुण्ठः सिद्धपतेः कृपाण इति रे मा मंसत क्षत्रियाः ।15

आरूढप्रबल प्रतापदहनः सम्प्राप्तधारश्चिरात् पीत्वा मालवयोपिदश्रुसलिलं हन्तायमेधिष्यते ॥

 
[९०] *क्षितिधव भवदीयैः क्षीरधारावलक्षै रिपुविजययशोभिः श्वेत एवासिदण्ड:डः

किमुत कवलितैस्तैः कज्जलैर्मालवीनां परिणतमहिमानं कालिमाभानं तनोति ॥
 

 
९७) " प्रतिदिनं सर्वदर्शनेष्वाशीर्वाददानायाहूयमानेषु यथावसरमाकारिता जैनाचार्याः श्री-
हेमचन्द्रमुख्या:"याः श्रीसिद्धराजमासाद्य नृपेण दुकूलदानादिभिरावर्जितास्तैः सर्वैरप्यप्रतिमप्रति - 20
भाभिरामैर्द्विधापि पुरस्कृतो नृपतये श्रीहेमचन्द्रसूरिरित्थमाशिषं" पपाठ -
-
 
१३६. भूमिं कामगवि ! स्वगोमयरसैरासिञ्च रत्नाकरा:राः ! मुक्तास्वस्तिकमातनुध्वमुडुप ! त्वं पूर्णकुम्भी भव ।

धृत्वा कल्पतरोर्दलानि सरलैदिंर्दिग्वारणाः ! तोरणान्याधत्त स्वकरैर्विजित्य जगतीं नन्वेति सिद्धाधिपः ॥

 
अस्मिन्काव्ये निःप्रपञ्चे प्रपञ्च्यमाने तद्वचनचातुरीचमत्कृतचेता नृपस्तं प्रशंसन्, कैश्चिदसहि-
ष्णुभिः -- 'अस्मच्छास्त्राध्ययनबलादेतेषां विद्वत्ता' इत्यभिहिते राज्ञा पृष्टाः श्रीहेमचन्द्राचार्या :याः - 25
 
1
 
* एतचिह्नान्तर्गतपाठस्थाने D पुस्तके एतादृशः पाठो विद्यते
- 'सचिवैः पत्तिभिः परमारराजपुत्रैः पञ्चशतीभिर्विषयमानैः राज्ञः
प्रतिज्ञां दिनान्तेऽपि पूरयितुमक्षमैः कथंचित्तस्यां कणिकामयधाराभङ्गेन पूरितायां राजा- 28 एतान् शब्दान् विहाय A
आदर्शेऽपि एष एव पाठः । 1 AD 'दक्षिण' नास्ति । 2 ABD तत्र । 3 A दुर्गमन्तदुर्गतं; B दुर्गमदुर्गमं; D दुर्गमम्तदुर्गम ।
4 AD • मयार्गलार्या । 5 AD 'तस्मात्' नास्ति । 6 P नास्ति । 7 D 'स गजः' नास्ति । 8 P विहाय 'तदा' नास्ति ।
9 AD सिद्धेः । 10 AB परिणिति; P परिणत ।
11 P रदन ।
12 P नास्ति वाक्यमिदं । 13 BP निबध्य । एतत्प-
यद्वयं केवलं P प्रतौ लभ्यते । 14P इति प्रति० । 15 D० आहूतेषु । 16 B ० चन्द्रसूरि मुख्याः । 17 AD नृपायेत्याशियं
श्रीहेमचन्द्र ।