This page has been fully proofread twice.

ताम्, नोचेद्विपत्स्यते' इति तच्चित्ते चमत्कारमारोपयामास । अन्यदा राज्ञा निजग्रीवाबाधाप्रतीकारं पृष्टः । 'पलद्वयप्रमाणमृगमदपङ्कलेपनेन अर्त्तिरुपशाम्यती'ति व्याहृते तथाकृते ग्रीवा सज्जीभूता । ततो' नृपसुखासनवाहिना पामरेण नरेण ग्रीवाबाधाप्रतीकारं पृष्टः । 'धृष्टकरीरमूलरसेन तन्मृत्तिकासहितेन लेपं विधेही'त्यभिदधे । ततो राज्ञा किमेतदिति पृष्टे 'देशकालोलौ बलं शरीरप्रकृतिं च विमृश्यायुर्वेदविदा चिकित्सा क्रियत' इति विज्ञपयति स्म । अन्यदा धूर्तेः कैश्चिदेकसंमत्या पृथक् पृथक् युगलीभूय तत्प्रथमयुगलिकया विपणिमार्गे 'किमद्य यूयं वपुष्यपटव' इति पृष्टः । द्वितीययुगलिकया श्रीमुञ्जालस्वामिप्रासादसोपाने पृष्टः । तृतीययुगलिकया तु राजद्वारे, चतुर्थयुगलिकया द्वारतोरणे तथैव । ततो भूयो भूयः पृच्छोत्पन्नेन शङ्कादूषणेन तत्कालोत्पन्नमाहेन्द्रज्वरस्त्रयोदशे दिने विपेदे स वैद्यः ।
 
॥ इति ठ० लीलावैद्यप्रबन्धः ॥
 
८९) अथ सान्तूनामा मन्त्री अन्यायकारिणं तं मदनपालं कालमिव जिघांसुः कदाचित्कर्णाङ्गजं गजेऽधिरोप्य राजपाटिकाव्याजेन तद्गृहे नीत्वा पत्तिभिस्तं व्यापादयामास ।
 
९०) अथ कश्चिन्मरुमण्डलवास्तव्यः श्रीमालवंश्य उदाभिघाधानो वणिक् प्रावृट्काले प्राज्याज्यक्रयाय निशीथे व्रजन् कर्मकरैरेकस्मात्केदारादपरस्मिन् जलैः पूर्यमाणे तान् 'के यूयमि'ति पप्रच्छ । तैः 'वयममुकस्य कामुका' इत्युक्ते 'ममापि काक्वापि सन्ती'ति पृच्छन्, तैः 'कर्णावत्यां सन्ती'त्यभिहिते स सकुटुम्बस्तत्र गतः । वायटीयजिनायतने विधिवद्देवान्नमस्कुर्वन् कयापि लाछिनाम्न्या छिम्पिकया श्राविकया साधर्मिकत्वाद्ववन्दे । तया 'भवान् कस्यातिथिरि'त्युदीरितः, 'वैदेशिकोऽहमिति भवत्या एवातिथिरि'ति तद्वाक्ये श्रुते तं तया सह नीत्वा कस्यापि वणिजो गृहे कारितान्नपाकेन भोजयित्वा निर्मापितकायमाने निजतलके तं निवास्य कालक्रमेण तत्र सम्पन्नसम्पद् इष्टिकाचितं गृहं चिकीर्षुः ग्वाखातावसरे निरवधिं शेवधिमधिगम्य तामेव स्त्रियमाहूय समर्पयन् तया निषिद्धः, तत्प्रभावेण ततः प्रभृति स उदयनमन्त्रीति नाम्ना पप्रथे ।
 
९१) तेन कर्णावत्यामतीतानागतवर्त्तमानचतुर्विंशतिजिनसमलङ्कृतः श्रीउदनविहारः कारितः ।
 
९२) तस्यापरमातृकाश्चत्वारः सुताः चाहडदेव-आम्बड-बाहड-सोलाक-नामानोऽभूवन् ।