This page has been fully proofread once and needs a second look.

प्रबन्धचिन्तामणिः ।
 
[ तृतीयः
 
ताम्, नोचेद्विपत्स्यते' इति तच्चित्ते चमत्कारमारोपयामास । अन्यदा' राज्ञा निजग्रीवाबीबाधा-
प्रतीकारं पृष्टः । 'पलद्वयप्रमाणमृगमदपङ्कलेपनेन अर्त्तिरुपशाम्यती' ति व्याहृते तथाकृते ग्रीवा
सज्जीभूता । ततो' नृपसुखासनवाहिना पामरेण नरेण ग्रीवाबाधाप्रतीकारं पृष्टः । 'घृधृष्टक॑रीरमूल-
रसेन तन्मृत्तिकासहितेन लेपं विधेही 'त्यभिधे । तैतो राज्ञा किमेतदिति पृष्टे' 'देशकालो बलं
5
शरीरप्रकृतिं च विमृश्यायुर्वेदविदा चिकित्सांसा क्रियत' इति विज्ञपयति स्म । अन्यदा धूर्तेः कैधि-
श्चिदेकसंमत्या पृथक् पृथक् युगलीभूय तत्प्रथमयुगलिकया *विपणिमार्गे 'किमद्य यूयं वपुष्यपटव'
इति पृष्टः । द्वितीययुगलिकया श्रीमुञ्जालखास्वामिप्रासादसोपाने पृष्टः । तृतीययुगलिकया तु राज-
द्वारे, चतुर्थयुगलिकया द्वारतोरणे तथैव । ततो भूयो भूयः पृच्छोत्पन्नेन शङ्कादूषणेन * तत्कालो-
त्पन्नमाहेन्द्रज्वरस्त्रयोदशे दिने विपेदे स वैद्यः ।
 
3
 

 

 
10
 

 
॥ इति ठ० " लीलावैद्यप्रबन्धः ॥
 

 
८९) अथ सान्तूनामा मन्त्री अन्यायकारिणं तं मदनपालं कालमिव जिघांसुः कदाचित्कर्णा-
ङ्गजं गजेऽधिरोप्य राजपाटिकाव्याजेन तद्गृहे नीत्वा पत्तिभिस्तं व्यापादयामास' ।
 

 
९०) अथ कश्चिन्मरुमण्डलवास्तव्यः श्रीमालवंश्य" उदाभिघानो वणिक् प्रावृट्काले प्राज्याज्य-
क्रयाय निशीथे व्रजन् कर्मकरैरेकस्मात्केदारादपरस्मिन् जलैः" पूर्यमाणे तान् 'के यूयमि'ति पप्रच्छ ।
15
तैः 'वयममुकस्य कामुका' इत्युक्ते" 'ममापि कापि सन्ती' ति पृच्छन्, तैः 'कर्णावत्यां सन्ती'त्यभि
हिते स सक्कुटुम्बस्तत्र गतः" । वायटीयजिनायतने विधिवद्देवान्नमस्कुर्वन् कयापि लाछिनाइयाँ
म्न्या छिम्पिकया श्राविकया साधर्मिकत्वाद्ववन्दे । तया 'भवान् कस्यातिथिरि'त्युदीरितः, 'वैदेशिकोऽ-
हमिति भवत्या एवातिथिरि 'ति तद्वाक्ये श्रुते तं तया सह नीत्वा कस्यापि वणिजो गृहे कारि-
तान्नपाकेन भोजयित्वा निर्मापितकायमाने " निजतलके तं" निवास्य कालक्रमेण तत्र सम्पन्न -
20
सम्पद् इष्टिकाचितं गृहं चिकीर्षुः ग्वातावसरे निरवधिं शेवधिमधिगम्य तामेव स्त्रियमाहय
समर्पयन् तथा
हूय समर्पयन् तया निषिद्धः, तत्प्रभावेण ततः प्रभृति स उदयनमन्त्रीति" नाम्ना पप्रथे। ।
 
19
 

 
१) * तेन कर्णावत्यामतीनातानागतवर्त्तमानचैतुर्विंशतिजिनसमलङ्कृतः श्रीउदनविहारः कारितः ।

 
९२) तस्यापरमातृकाश्चत्वारः सुताः" चाहडदेव - आम्बड - बाह् - सोलाकै क-नामानोऽभूवन् ।
 
1 BP • मारोपयन् । 2 BP कदाचित् । 3 P० शीर्षबाधा । 4 JD 'शिरोऽर्तिः' । १-१ एतदकान्तर्गतपाठस्थाने BP
'उपचारे क्रियमाणे' इत्येव पाठः । 5 ]) शिरोबाधा०; BP 'बाधां' इत्येव । 6 I) वृद्धक०; A नास्ति । 7 BP 0 भिधाय ।
२ - २ एतद्द्वाक्य स्थाने BP 'भूयो राज्ञा उपलब्धप्रतीकारे' एतद्वाक्यम् । 8 नास्ति BP । 9 BP चिकित्सितं । 10 A विज्ञ.
पयत् । ३-३ एतत्पाठस्थाने BP 'विज्ञप्य गृहं याति तन्नगरनिवासिभिः धृतैः' । * एतदन्तर्गतस्य पाठय स्थाने BP 'प्रणा.
मपूर्वमाकस्मिकं वपुरपाटवं पृष्टः । द्वितीययुगलिकया द्वारतोरणे, तृतीययुगलिकया विपणिमार्गे, चतुर्थयुगलिकया श्रीमूलराजप्रा-
सादे भूयोभूयस्तदेव पृच्छयमानः शङ्काविषदोषेणैव' एतादृशः पाठः प्राप्यते । 11 DP 'उ०' नास्ति । + एतत्पंक्तिस्थाने AD
'अथ सान्तुमंत्रिण उपायाद्वाज पाटिकाव्याजेन श्रीकर्णाङ्गजेनान्यायकारी मदनपालो व्यापादितः ।' इत्येषा पंक्तिः । 12 ID देश्यः ।
13 BP पूर्यमाणोऽम्भोभिः ।
14 BP पृच्छन् ।
15 BP इत्यभिहिते । 16 BP गत्वा । 17 BP नास्त्येतरपदं । 18 A
स्वां वन्दे । 19 'तवाक्ये श्रुते तं' स्थाने AI) 'बदन्' इत्येव पदम् । 20 नास्त्येतरपदं AD । 21 'तं निवास्य' स्थाने AID
'क्वापि गृहे निवासितः' । 22 Al) नास्ति । 23 BP उदयननामा मंत्री इतोऽये Dil आदर्श निम्नगतं लिखितं प्राप्यते-
'कृतमयलानपि नैव कांश्चन स्वयं शयानानपि सेवते परान् ।
द्वयेऽपि नास्ति द्वितयेऽपि विद्यते श्रियः प्रचारो न विचारगोचरः ॥'
21 BP • मतीत वर्तमान - भविष्यत् । 25 BP पुत्राः । 20P सोहक; B सोल ।
 
27 नास्ति P ।