2023-11-10 05:28:38 by Bharadwajraki
This page has been fully proofread once and needs a second look.
सिद्धराजादिप्रबन्धः ।
निजाङ्गुल्यां न्यधायि । अ
ध
स मनी
( अत्र P प्रतौ निम्नलिखिताः श्लोका विद्यन्ते -- )
[८५] गुरुणा विक्रमेणायं बभूव पितृसन्निभः । आकारेण तु रम्येण भूपोऽभूदात्मभूसदृक् ॥
[८६] विना कर्णेन तेन स्त्रीनेत्राणां न रतिः क्वचित् । इतीव जज्ञिरे तेषामनुकर्
[८७] तत्कर्णार्जुनयोर्वैरं पूर्
[८८] अभिरामगुणग्रामो रामो दशरथादिव । सूनुः श्रीजयसिंहोऽस्माज्जायते स्म जगज्जयी ॥
6
८५) सुलग्ने तस्य जातस्य सूनोर्नृपतिर्जयसिंह इति नाम निर्ममे । स बालस्त्रिवार्षि
नैमित्तिकैस्तस्मिन्नेवाभ्युदयिके लग्ने निवेदिते राजा तैदैव तस्य सूनो राज्याभिषेकं
८६) सं० १९५० वर्षे पौषवद ३ शनौ श्रवणनक्षत्रे वृषलग्ने श्रीसिद्धराजस्य पट्टाभिषे
८७) स्वयं तु, आशापल्लीनिवासिनमाशाभिधानं भिल्लमभिषेणयन् भैरवदेव्याः शकुने जाते
तन्
सिं
सं० १
८८) अथ दिवं गते श्रीकर्णे श्रीमदुदयमतिदेव्या भ्राता मदनपालोऽसमञ्जसवृत्त्या वर्तते । तेन
लीलाभिधानो राजवैद्यो दैवतवरलब्धप्रसादः सकलनागरि
1 BP नास्ति । 2 नास्येतत्पदं AD । 3 Doयतो नृपतिः । 4 'स्मातें: ' शब्दस्थाने AD 'मातांस्तप्रायश्चित्तं पप्रच्छ
तैः' एते शब्दाः ।
5 D यथावदथावदत्;
´ यथावदवादीत् । १ - १ एतद्वाक्यं AD नास्ति । 6P तद् विरुद्धं विमृश्य ।
२ - २ तदैवाभिषेकं BP । + इयं पंक्तिः BP नास्ति । 7 ID पटू । 8 AD • तडागालंकृतं चकार ।
9 AD चक्रे ।
10 A २५ । । इयं पंक्तिः BP न विद्यते । 11 AD • नागरिकैः । 12 AD कलाचार्य (1) 'चार्य' नास्ति) चमत्कृतचित्तैः ।
13 AID 'तेन' नास्ति । 14 AD समानीतः । 15 BP कृत्रिमे ।
पंक्तिः BP नास्ति । 10 BP सहस्रानर्पयेत्यादिष्टः । 17 नास्ति
19 BP वृषभोऽयं । 20 D गोण्डितः; B फोडितः ।
-
§ केवलं A आदर्श इदं वाक्यं लभ्यते । * एतदन्तर्गता
'तेन बन्दीकृतः' BP । 18 A कृतकचिकित्सित० ।