This page has been fully proofread once and needs a second look.

प्रकांश: ]
 
सिद्धराजादिप्रबन्धः ।
 
मानायास्तस्या आधानं समजनि । तदा च तथा सङ्केतज्ञापनाय नृपकरान्नामाङ्कितमङ्गुलीयकं

निजाङ्गुल्यां न्यधायि । अर्थ प्रातस्तद्दुर्विलसितात् तद्वृत्तान्तमनवबुध्यमानाय' प्राणपरित्यागो-
द्यताय नृपतये स्मार्तैस्तप्तताम्रमयपुत्तलिकालिङ्गनमिति निवेदिते प्रायश्चित्ताय तथैव चिकीर्षवे
स मनी
स मन्त्री यथावद् अवदत्' ।
 

 
( अत्र P प्रतौ निम्नलिखिताः श्लोका विद्यन्ते -- )
 

 
[८५] गुरुणा विक्रमेणायं बभूव पितृसन्निभः । आकारेण तु रम्येण भूपोऽभूदात्मभूसदृक् ॥

 
[८६] विना कर्णेन तेन स्त्रीनेत्राणां न रतिः क्वचित् । इतीव जज्ञिरे तेषामनुकर्णं प्रवृत्तयः ॥

 
[८७] तत्कर्णार्जुनयोर्वैरं पूर्वं कर्णः स्मरन्निव । अर्जुनं गमयामास यशो देशान्तराणि यः ॥
 

 
[८८] अभिरामगुणग्रामो रामो दशरथादिव । सूनुः श्रीजयसिंहोऽस्माज्जायते स्म जगज्जयी ॥
 
6
 

 
८५) सुलग्ने तस्य जातस्य सूनोर्नृपतिर्जयसिंह इति नाम निर्ममे । स बालस्त्रिवार्षिक: सव- 10
कः सवयोभिः कुमारै रममाणः सिंहासनमलंचक्रे । तद् व्यवहारविरुद्धं विमृशता नृपेण पृष्टैः '

नैमित्तिकैस्तस्मिन्नेवाभ्युदयिके लग्ने निवेदिते राजा तैदैव तस्य सूनो राज्याभिषेकं' चकार ।
 

 
८६) सं० १९५० वर्षे पौषवद ३ शनौ श्रवणनक्षत्रे वृषलग्ने श्रीसिद्धराजस्य पट्टाभिषेक: ।
 
कः ।
 
८७) स्वयं तु, आशापल्लीनिवासिनमाशाभिधानं भिल्लमभिषेणयन् भैरवदेव्याः शकुने जाते
तत्र कोछरबाभिधानदेव्याः प्रासादं कारयित्वा, खङ्ड्गलक्षाधिपं भिल्लं विजित्य तत्र जयन्तीं देवीं 15
प्रासादे स्थापयित्वा कर्णेश्वरदेवतायतनं तथा कर्णसागरत डागालंकृतां कर्णावतीपुरं निवेश्य स्वयं
तन्
त्र राज्यं चकार । श्रीपत्तने तेन राज्ञा श्रीकर्णमेरु:रुः प्रासादः कारितः ।
 
सिं

 
सं
० १२० चैत्रसुदि ७ प्रारभ्य सं० १५० पौषवदि २ यावत् वर्ष २९, मास ८, दिन २१
अनेन राज्ञा राज्यं कृतम् ।
 

 
८८) अथ दिवं गते श्रीकर्णे श्रीमदुदयमतिदेव्या भ्राता मदनपालोऽसमञ्जसवृत्त्या वर्तते । तेन 20

लीलाभिधानो राजवैद्यो दैवतवरलब्धप्रसादः सकलनागरिकैलोकैस्तत्कलाहृतहृदयैः" काश्ञ्चन-
दानपूजयाऽभ्यर्च्यमानः कदाचित्तेन" निजसौधे समानीय" कृतके" शरीरामये नाडीदर्शनात्पथ्य-
सज्जतां निवेदयन्निदमूचे ( तेन मदनपालेन बभाषे ) 'तदेव नास्तीति । *ततस्त्वं मया रोगप्रती-
काराय नाकारितः, किं तु पथ्यदानेन बुभुक्षाप्रतीकारार्थमेव * । ततो द्वात्रिंशत्सहस्राण्युपनये -
'त्युक्त्वा तेन "बन्दीकृतस्तत्तथेति निर्मायेत्यभिग्रहमग्रहीत् -- 'यदतः परं प्रतीकारनिमित्तं नृपतेः 25
सौधमपहाय नान्यन्त्र गन्तव्यमि'ति । ततः परमातुराणां प्रश्रवणावलोकनान्निदानचिकित्सितं
कुर्वाणः केनापि मायाविना कृतकामयचिकित्सितकौशलं वुभुत्सुना वृषभप्रश्रवणे दर्शिते सम्यक्
तदवगम्य शिरोधूननपूर्वकं 'वृषभः" स बहुखादनेन मोडित इत्यस्मै सत्वरमेव तैलनाली दीय-
1 BP नास्ति । 2 नास्येतत्पदं AD । 3 Doयतो नृपतिः । 4 'स्मातें: ' शब्दस्थाने AD 'मातांस्तप्रायश्चित्तं पप्रच्छ
तैः' एते शब्दाः ।
5 D यथावदथावदत्;
´ यथावदवादीत् । १ - १ एतद्वाक्यं AD नास्ति । 6P तद् विरुद्धं विमृश्य ।
२ - २ तदैवाभिषेकं BP । + इयं पंक्तिः BP नास्ति । 7 ID पटू । 8 AD • तडागालंकृतं चकार ।
9 AD चक्रे ।
10 A २५ । । इयं पंक्तिः BP न विद्यते । 11 AD • नागरिकैः । 12 AD कलाचार्य (1) 'चार्य' नास्ति) चमत्कृतचित्तैः ।
13 AID 'तेन' नास्ति । 14 AD समानीतः । 15 BP कृत्रिमे ।
पंक्तिः BP नास्ति । 10 BP सहस्रानर्पयेत्यादिष्टः । 17 नास्ति
19 BP वृषभोऽयं । 20 D गोण्डितः; B फोडितः ।
 
-
 
§ केवलं A आदर्श इदं वाक्यं लभ्यते । * एतदन्तर्गता
'तेन बन्दीकृतः' BP । 18 A कृतकचिकित्सित० ।