This page has been fully proofread twice.

प्रारभ्य वर्ष ४२, मास १०, दिन ९ राज्यं कृतम् । ( BP आदर्शे-संवत् १०७८ पूर्वं श्रीभीमेन वर्ष ४२ राज्यमकारि । )
 
८१) श्रीउदयमतिनाम्न्या' तद्राज्ञ्या [नरवाहनस्वंगारसुतया] श्रीपत्तने सहस्रलिङ्गसरोवरादप्यतिशायिनी नव्या वापी कारिता ।
 
८२) अथ सं० १९२० चैत्रवदि ७ सोमे हस्तनक्षत्रे मीनलग्ने श्रीकर्णदेवस्य राज्याभिषेकः
संजातः ।
 
८३) इतश्च शुभकेशिनामा कर्णाटराट् तुरगापहृतोऽटव्यां नीतः कुत्रापि पत्रलवृक्षच्छायां सेवमानः प्रत्यासन्ने दावपावके कृतज्ञतया विश्रामोपकारकारिणं तमेव तरुमजिहासुस्तेनैव सह तस्मिन् दहने प्राणानाहुतीचकार । ततस्तत्सूनुर्जयकेशिनामा तद्राज्ये सचिवैरभिषिक्तः । क्रमेण तत्सुता मयणल्लदेवी नाम्नी समजनि । सा च शिवभक्तैः सोमेश्वरनामनि गृहीतमात्र एवेति पूर्वभवमस्मार्षीत् -- 'यदहं प्राग्भवे ब्राह्मणी द्वादशमासोपवासान् कृत्वा प्रत्येकं द्वादशवस्तूनि तदुद्यापने दत्त्वा श्रीसोमेश्वरनमस्याकृते प्रस्थिता बाहुलोडनगरमागता, तत्करं दातुमक्षमाऽग्रतो गन्तुमलभमाना तन्निर्वेदादहं "आगामिनि जन्मनि अस्य करस्य मोचयित्री भूयासमि"ति कृतनिदाना विपद्यात्र कुले जाते'ति पूर्वभवस्मृतिः । अथ बाहुलोडकरमोचनाय सा गूर्जरेश्वरं प्रवरं वरं कामयमाना तं वृत्तान्तं पित्रे निवेदयामास । अथ जयकेशिराजा तं व्यतिकरं ज्ञात्वा तेन श्रीकर्णः स्वप्रधानैः स्वसुताया मयणल्लदेव्या अङ्गीकारं याच्यते स्म । अथ श्रीकर्णे तस्याः कुरूपताश्रवणादुदासीने सति तस्मिन्नेव निर्बन्धपरां तामेवं मयणल्लदेवीं पिता स्वयंवरां प्राहिणोत् । अथ श्रीकर्णनृपो गुप्तवृत्त्या स्वयमेव तां कुत्सितरूपां निरूप्यं सर्वथा निरादर एव जातः । ततोऽष्टभिः सहचरीभिः सह नृपतिहत्याकृते मयणल्लदेवीं प्राणान् परिजिहीर्षुं मत्वा श्रीकर्णजनन्या उदयमतिराज्ञ्या तासां विपदं द्रष्टुमक्षमया ताभिः सह प्राणसङ्कल्पश्चक्रे । यतः --
 
१३०. स्वापदि तथा महान्तो न यान्ति खेदं तथा परापत्सु । अचला निजोपहतिषु प्रकम्पते भूः परव्यसने ॥
 
इति । तदनन्तरं महोपप्लवमुपस्थितमवगम्य मातृभक्त्या तां परिणीय श्रीकर्णः पश्चाद्दृष्टिमात्रेणापि न सम्भावयामास ।
 
८४) अन्यदा कस्यामप्यधमयोषिति साभिलाषं नृपं मुञ्जालमन्त्री कञ्चुकिना विज्ञाय तद्वेषधारिणीं मयणल्लदेवीमेव ऋतुस्नातां रहसि प्राहिणोत् । तामेव स्त्रियं जानता नृपतिना सप्रेमभुज्य-