This page has not been fully proofread.

५४
 
प्रबन्धचिन्तामणिः ।
 
.[ तृतीयः
 
प्रारभ्य वर्ष ४२, मास १०, दिन ९ राज्यं कृतम् । ( BP आदर्श - संवत् १०७८ पूर्व श्री भीमेन
वर्ष ४२ राज्यमकारि ।)
 
-
 
5
 
८१) *श्रीउदयमतिनाझ्या' तद्राज्ञ्या [नरवाहनखंगारसुतया+] श्रीपत्तने सहस्रलिङ्गसरोवराद-
प्यतिशायिनी नव्या वापी कारिता ।
 
८२) अथ सं० १९२० चैत्रवदि ७ सोमे हस्तनक्षत्रे मीनलग्ने श्रीकर्णदेवस्य राज्याभिषेकः
संजातः ।
 
८३) इतवं शुभकेशिनामा कर्णाटराट्र तुरगापहृतोऽटव्यां नीतः कुत्रापि पत्रलवृक्षच्छायां सेव-
मानः प्रत्यास ने दावपावके कृतज्ञतया विश्रामोपकारकारिणं तमेव तरुमजिहासुस्तेनैव सह तस्मिन्
दहने प्राणानाहुती चकार । ततस्तत्सूनुर्जयकेशिनामा तद्वाज्ये सचिवैरभिषिक्तः । क्रमेण तत्सुता
10 मयणल्लदेवी नाम्नी समजनि । साच शिवभक्तैः सोमेश्वरनामनि गृहीतमात्र एवेति पूर्वभवमस्मा-
र्षीत् - 'यदहं प्राग्भवे ब्राह्मणी द्वादशमासोपवासान् कृत्वा प्रत्येकं द्वादश वस्तूनि तदुधापने दत्त्वा
श्री सोमेश्वरनमस्याकृते प्रस्थिता बाहुलोडनगरमागता, तत्करं दातुमक्षमाऽग्रतो गन्तुमलभ-
माना तन्निर्वेदादहं "आगामिनि जन्मनि" अस्य करस्य मोचयित्री भूयासमिति कृतनिदाना विप
यात्र कुले जाते' ति पूर्वभवस्मृतिः । अथ बाहुलोडकरमोचनाय सा" गुर्जरेश्वरं प्रवरं वरं कामय-
15 माना तं वृत्तान्तं पित्रे" निवेदयामास" । अथ "जयकेशिराजा तं व्यतिकरं ज्ञात्वा तेन श्रीकर्ण: ।
स्वप्रधानैः स्वसुताया मयणल्लदेव्या अङ्गीकारं याच्यते स्म । अथ श्रीकर्णे तस्याः कुरूपताश्रवणा-
दुदासीने सति तस्मिन्नेव निर्बन्धपरां तामेवं मयणल्लदेवीं पिता स्वयंवरां प्राहिणोत् । अथ श्री-
कर्णनृपो गुप्तवृत्त्या स्वयमेव तां कुत्सितरूपां निरूप्यं सर्वथा निरौदर एव जातः । ततोऽष्टभिः "
सहचरीभिः सह नृपतिहत्याकृते मयणल्लदेवीं प्राणान् परिजिहीर्षु मत्वा" श्रीकर्णजनन्या उदय-
20 मतिराज्ञ्या तासां" विपदं" द्रष्टुमक्षमया ताभिः सह प्राणसङ्कल्पश्च । यतः-
18
 
१३०. स्वापदि तथा महान्तो न यान्ति खेदं तथा परापत्सु । अचला निजोपहतिषु प्रकम्पते भूः परव्यसने ॥
इति । तदनन्तरं महोपप्लवमुपस्थितमवगम्य मातृभक्त्या तां परिणीय श्रीकर्णः पश्चादृष्टिमात्रे-
णापि न सम्भावयामासः॑ ।
 
८४) अन्य कस्यामप्यधमयोषिति साभिलाषं नृपं मुञ्जालमत्री कशुकिना विज्ञाय तद्वेषधा-
25 रिणीं" मयणल्लदेवीमेव" ऋतुस्नातां रहसि प्राहिणोत् । तामेव स्त्रियं जानता नृपतिना सप्रेमभुज्य-
* इयं समग्रा पंक्तिः A आदर्शे न विद्यते । 1P० मतीराज्ञ्या तत्पत्न्या । एतत्पदं P प्रतावेव लभ्यते । ॥ P आदर्श 'संवत्
११२० वर्षे श्रीकर्णः राज्यमलं चकार' । B 'अथ संवत् ११२० वर्षे श्रीकर्णस्य महाशृंगारिणः पट्टाभिषेकः । एतादृशः पाठभेदः ।
2 B अथ; P तथा । 3 P प्रांतभूमौ; B प्रान्तरप्रान्त० । 4 AD ● सन्झ० । 5 BP 'ततः' नास्ति । 6 AD 'नानी'
नास्ति । 7 P शिवभक्ति परैर्नरैः । 8 B नास्ति । 9 A वाहलोड । 10 BP भवे । 11 P नास्ति । 12 P पितरं ।
13 P निवेदितवती । ++ +2 एतद्विदण्डान्तर्गतपाठस्थाने A 'जयकेशिराज्ञा श्रीकर्णः' इत्येव पाठः; तथैव
पुनः +१+3 एतद्विदण्डान्त
र्गतपाठस्थाने BIP आदर्श 'जयकेशिराज्ञापि तं व्यतिकरं शापितः श्रीकर्णः स्वप्रधानपुरुपैर्मयणल्लदेव्याः कुरूपतां निशम्य मन्दादरे
तस्मिन्नेव राजनि-' एतादृशः पाठो लभ्यते । 14 AID 'एव' नास्ति । 15 BP विलोक्य । 16 'निरादर एव जातः, ततोऽष्टभिः'
एतस्पाठस्थाने BP 'निरादरपरः दिक्कन्याभिरिव मूर्तिमतीभिरष्टभिः' एष पाठः । 17 नास्ति BP । 18 एते शब्दा: A आदर्श न
लभ्यन्ते । + एतदन्तर्गतपंक्तिस्थाने BP ' इति न्यायात् तदाग्रहादेव अनिच्छुनापि सर्वथा श्रीकर्णेन सा परिणिन्ये । तदनन्तरं
इग्मात्रेण सर्वथा तामसम्भावयन्' एषा पंक्तिः । 19 D नास्ति । 20 BP नास्ति । 21 D • धारिणीं कृत्वा ।
22 AD
 
'एव' नास्ति ।