This page has been fully proofread once and needs a second look.

प्रकाश: ]
 
[८. सिद्धराजादिप्रबन्धः ।
 
[८. सिद्धराजादिप्रबन्धः ।
]
 
G
 

 
७९) अथ कदाचिद्गुगूर्जरदेशे अवग्रहनिगृहीते वर्षणे विशोकदण्डाहिदेशग्रामकुटुम्बिकेषु राज-
देयविभागनिर्वाहाक्ष मेषु तन्नियुक्तैर्व्यापारिभिः सकलोऽपि सजातवित्तो' देशलोकः' श्रीपत्तने
समानीय भीमभूपाय न्यवेद्यत । ततः कदाचिदहर्मुखे श्रीमूलराजकुमारस्तत्र चङ्क्रममाणो

नृपपत्तिभिः सस्यनिदानीभूतदानीसम्बन्धे व्याकुलीक्रियमाणं सकललोकमालोक्य पारिपा- 5
र्श्विकेभ्योऽधिंधिगतवृत्तान्तः कृपया किञ्चिदश्रुमिश्रलोचनो वाहवाहाल्यां तद्तुलया" कलया नृपं

परितोष्य" 'वरं वृणीष्वे'ति नृपादेशमासाथ "द्य 'भाण्डागार एव वरोऽयमस्तु' इति विज्ञापया-
मास । राज्ञा -- 'किमिति अधुना न याचसे ?' इत्युक्त:तः 'प्राप्तिप्रमाणाभावाद्' -- इत्युदीरयन् भृशं
निर्बन्धपराद् धराधिपात्तेषां कुटुम्बिनां दानीमोचनवरं ययाचे ।" ततो हर्षबाष्पाविललोचनेन
राज्ञा " तत्तथेति प्रतिपद्य भूयोऽप्यभ्यर्थयस्खेवेत्यभिहितः ।
 
13
 
17
 

 
१२८. क्षुद्राः सन्ति सहस्रशः स्वभरणव्यापारमात्रोद्यताः स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः ।

दुःपूरोदरपूरणाय पिबति स्रोतःपतिं वाडवो जीमूतस्तु निदाघसम्भृतजगत्सन्तापविच्छित्तये ॥
 

 
इति काव्यर्थबलेन निगृहीतप्रभूतलोभस्ततो भूयः" किमप्यप्रार्थयमानो मानोन्नततया *खस्वसौघ-
मध्यमध्यास्य बन्धनविमोचितैस्तैर्लोकैः स देदैवतवदुपास्यमानः स्वस्थानस्थितै *श्च स्तूयमानस्तृतीये-
ऽहनि तदीयसन्तोषदृशींशा श्रीमूलराजः स्वर्लोकं "जगाम । तच्छोकाम्बुधौ सराजलोको राजा, स 15
च पूर्वमोचितलोकश्च निमग्नश्चिरेण चतुरैर्विविधबोधबलादपकृष्टशोकशङ्कुश्चक्रे ।
 

 
अथ" द्वितीये वर्षे वर्षाबलाद् हर्षिभिः "कर्षुकलोकैर्निष्पन्नेषु समस्तसस्येषु व्यतीततद्वर्षयो
राजदेविभागे" प्रदिश्यमाने राज्ञि चानाददाने सति तैरुत्तरसभा मेलिता । तत्र सभ्यानां
लक्षणमेवम् -
-
 
१२९. न सा सभा यत्र न सन्ति वृद्धा वृद्धा न ते ये न वदन्ति धर्मम् ।

धर्मः स नो यत्र न चास्ति "सत्यं सत्यं न तद्यत्कृतकानु विद्धम् ॥
 
10
 

 
इति निर्णयात् सभ्यैर्गतवर्षतद्वर्षयोर्दानी" राज्ञीं ग्राहिता" । ततस्तेन द्रव्येण कोशद्रव्येण च श्रीमू-
लराज कुमार श्रेयसे नव्यस्त्रिपुरुषप्रासादः श्री भीमेन कारितः ।
 

 
८०) अनेन श्रीपत्तने श्री भीमेश्वरदेव-भट्टारिका भीरुआणीप्रासादौ कारितौ । सं० १०७७
 
20
 
16 'ययाचे ततो' स्थाने BP याचमानो । 17 BP नास्ति ।
 
1 AD निगृहीतायां वृष्टौ । 2 नास्तीदं पदं AD 3 AD • निर्वाहाक्षमो देशलोकः । 4 AD न सन्ति एते शब्दाः ।
5 BP 0 भूपतये । 6 नास्ति BP 7 BP मूलराजः । 8 AD '०दानी०' नास्ति । 9 BP परिगत● । 10 AD अन्न-
मिश्र । 11 AD • तुल्यया ।
12 B ०तोषितः सन्; ´ परितोष्य तस्माद् । 13 BP आदेशे भुते । 14 P विना नास्त्य-
न्यत्र । 15 D कुटुम्बिकानां ।
18 D भूयोऽप्यर्थये०; B
●ऽभ्यर्थयेः । 19 BP • सूक्तार्थविद्याबलेन । 20 BP लोभभूतः । 21 A 'भूय:' नास्ति । 22 D• प्यभ्यर्थमानोऽपि ।
* एतदन्तर्गतपाठस्थाने AD 'स्वस्थानमगमत् । ततश्च कौटुम्बिकैः' इत्येव पाठः । 23 नास्तीदं AD 24B स्वर्लोकमुपजगाम;
P स्वर्गमुपतस्थौ । 25 BP आगामिनि वर्षे । 26 AD कर्पुकलोकैर्षर्पाबलात् । 'हर्षिभिः' पदं नास्ति । 27 AD ●देयभागविभागे ।
28 AD प्रविश्य० । 29 'तै: ' स्थाने 'ताभ्यां' BP । 30 BP न सत्यमस्ति । एतचिह्नान्तर्गतपाठस्थाने BP आदर्शे
'सभ्यैस्तद्वर्षद्वयदान नृपति (ते: B) पार्थात् प्राहयित्वा अपूर्यमाणकोशद्रव्येण श्रीधर्ममूलः श्रीमूलराज०' एतादृशः पाठः ।
31 D दानीं । 32 D राजा । 33D माहितः । + इयं पंक्तिः BP नास्ति ।