This page has been fully proofread twice.

त्स्वे'त्यभिहिते षोडशप्रहरांस्तथा स्थित्वा पुनः श्रीभीमराजादेशाद्देवतावसरमादाय श्रीभीमायोपायनीचकार । अथैतत्प्रबन्धसङ्ग्रहकाव्ययुग्मं यथा --
 
१२४. पञ्चाशद्धस्तमाने शिवभवनयुगे तुल्यलग्नक्षणे प्राक् प्रारब्धे यस्य शीघ्रं भवति हि कलशारोपणं तत्र राज्ञा ।
अन्येन च्छत्रवालव्यजनविरहितेनाभ्युपेतव्यमेवं संवादे भोजराजा व्ययविमुखमतिः कर्णदेवेन जिग्ये ॥
 
१२५. भोजे राज्ञि दिवं गतेऽतिबलिना कर्णेन धारापुरीभङ्गं सूत्रयतोपरुध्य नृपतिर्भीमः सहायीकृतः ।
तद्भृत्येन च दामरेण जगृहे बन्दीकृतात्कर्णतो हैमी मण्डपिका गणाधिपयुतः श्रीनीलकण्ठेश्वरः ॥
 
१२६. कविषु कामिषु योगिषु भोगिषु द्रविणदेषु सतामुपकारिषु ।
धनिषु धन्विषु धर्मधनेषु च क्षितितले नहि भोजसमो नृपः ॥
 
१२७. त्यागैः कल्पद्रुम इव भुवि त्रासिताशेषदौस्थ्यः साक्षाद्वाचस्पतिरिव जवाद् दृब्धनानाप्रबन्धः । राधावेधेऽर्जुन इव चिरात्तस्य कीर्त्त्योत्कचित्तैराहूतः श्रागमरनिकरैः स्वर्ययौ भोजराजः ॥
 
॥ इति भोजस्य विविधाः प्रबन्धा अवशेषा अपि यथाश्रुतं मन्तव्याः ॥
 
॥ इति श्रीमेरुतुङ्गाचार्यविरचिते प्रबन्धचिन्तामणौ श्रीभोजराज--श्रीभीमभूपयोः
नानावदातवर्णनो नाम द्वितीयः प्रकाशः ॥ ग्रंथाग्र ४६४ ॥