This page has been fully proofread once and needs a second look.

प्रबन्धचिन्तामणिः ।
 
रखे
त्स्वे'त्यभिहिते षोडशप्रहरांस्तथा स्थित्वा पुनः श्री भीमराजादेशादेवतावसरमादाय
श्रीभीमायोपायनीचकार । अथैतत्प्रबन्धसङ्ग्रहकाव्ययुग्मं यथा -
10
 
५२
 
-
 
१२४. पञ्चाशद्धस्तमाने शिवभवनयुगे तुल्यलग्नक्षणे प्राक् प्रारब्धे यस्य शीघ्रं भवति हि कलशारोपणं तत्र राज्ञा ।

अन्येन च्छत्रवालव्यजन विरहितेनाभ्युपेतव्यमेवं संवादे भोजराजा व्ययविमुखमतिः कर्णदेवेन जिग्ये ॥
5

 
१२५. भोजे राज्ञि दिवं गतेऽतिबलिना कर्णेन धारापुरीभङ्गं सूत्रयतोपरुध्य नृपतिर्भीम:मः सहायीकृतः ।

तद्भुभृत्येन च दामरेण जगृहे बन्दी कृतात्कर्णतो हैमी मण्डपिका गणाधिपयुतः श्रीनीलकण्ठेश्वरः * ॥

 
१२६. कविषु कामिषु योगिषु भोगिषु द्रविणदेषु सतामुपकारिषु'

धनिषु धन्विषु धर्मधनेषु च क्षितितले नहि भोजसमो नृपः ॥
 

 
१२७. त्यागैः कल्पद्रुम इव भुवि त्रासिताशेषदौस्थ्यः साक्षाद्वाचस्पतिरिव जवाद् दृब्धनानाप्रबन्धः ।
राघा
राधावेघेधेऽर्जुन इव चिरात्तस्य कीर्त्त्योत्कचित्तैराहूतः श्रागमरनिकरैः स्वर्ययौ भोजराजः ॥
 
6
 

 
॥ इति भोजस्य विविधाः प्रबन्धा अवशेषा' अपि यथाश्रुतं मन्तव्याः ॥

 
॥ इति श्रीमेरुतुङ्गाचार्यविरचिते प्रबन्धचिन्तामणौ श्रीभोजराज - -श्रीभीमभूपयोः

नानावदातवर्णनो नाम द्वितीयः प्रकाशः ॥ ग्रंथाग्र ४६४ ॥
 
1 Pa चक्रे । * एतस्पधानन्तरं D आदर्शेऽत्र निम्नगतं वर्णनं प्राप्यते परं तदत्रानुपयुक्तमसम्बद्धं च प्रतिभाति Pb आदर्शा-
मुसारेणेतः पूर्वमेवोद्धृतमप्यस्ति ।
 
[द्वितीयः
श्री भीमा-
'अथ श्रीकर्णस्याग्रे इदं काव्यमुक्तं कर्पूरकविना 'मुखे हारावाप्तिरि' त्यादि । अपशब्दकथनाद्वाज्ञा तस्य कवेः किंचिह्न प्रदत्तं ।
कुक्षेः कोटर एव कैटिभरिपुर्धन्ते त्रिलोकीमिमामन्तर्भूरिभरं बिभर्ति तमपि प्रीतो भुजङ्गाधिपः ।
श्रीकण्ठस्य स कण्ठसूत्रमभवदेव त्वया तं हृदा बिभ्राणेन परेषु विक्रमकथा श्रीकर्ण निर्नाशिता ॥
 
श्रीनाचिराजकविनोक्कमेतद्वाराज्ञा प्रदत्तम्-
दत्ता कोटी सुवर्णस्य मत्ताश्च दश दन्तिनः । दत्तं श्रीकर्णदेवेन नाचिराजकवेर्मदात् ॥
भार्यया हकितेन कर्पूरकविना समागच्छतो नाचिराजकवेरमे मार्गे इदं काव्यं भणितम्-
कन्ये कासि न वेत्सि मामपि कवे कर्पूर किं भारती सत्यं किं विधुरासि वस्स मुषिता केनाम्ब दुर्वेधसा ।
किं नीतं तव मुञ्जभोजनयनद्वन्द्वं कथं वर्त्तसे दीर्घायुर्भजतेन्धयष्टिपदवीं श्रीनाचिराजः कविः ॥
श्रीनाचिराजकविना सन्तुष्टेन यद्वाज्ञा प्रदत्तं तत्सर्वमपि कर्पूरकवये प्रदत्तं ।'
 
एतत्पद्यानन्तरं P आदर्श निम्नगतं पथं प्राप्यते-
'अर्से दानववैरिणा गिरिजयाप्य च तस्याहृते राजन् विश्वमनीश्वरं समभवत् तत्तावदाकर्ण्यताम् ।
गङ्गा सागरमम्बरं शशिकला नागाधिपः क्ष्मातलं सर्वशत्वमथेश्वरस्वमगमत् त्वां मां व भिक्षाश्रिता ॥
 
+ एतरपथं D पुस्तके नास्ति । 2 B जितारिषु साधुषु । § ABD आदर्श इदं पथं विद्यते नान्यत्र; प्रतावेतपद्यस्थाने निम्नगतं
पचमुपलभ्यते-
'देव ! त्वामसमानदान विहितैरर्थैः कृतार्थीकृते त्रैलोक्ये फलभारभङ्गुरतया कल्पद्रुमो निन्दति ।
टकच्छेदनवेदनाविरमणात् सञ्जातसौख्य स्थितिः प्राचीनत्रणिताङ्गरोहणतया श्रीरोहणः स्तौति च ॥'
ID आदर्श पुनरिदमप्यधिकमेकं पद्यमत्र मुद्रितं लभ्यते-
देव ! त्वत्करनीरदे दशदिशि प्रारब्धपुण्योन्नतौ चञ्चत्काञ्चनकङ्कण द्युतित डिस्वर्णामृतं वर्षति ।
वृद्धा कीर्त्तितरङ्गिणी समभवप्रीता गुणग्रामभूः पूर्ण चार्थिसरः शशाम विदुषां दारिद्र्यदावानलः ॥
3 ABD अथ शेषा । 4 नास्ति AD 5 P ज्ञेयाः ।