This page has been fully proofread once and needs a second look.

प्रबन्धचिन्तामणिः ।
 
द्वितीय
 
सुलग्नजातत्वात्पराक्रमाक्रान्तदिकःक्चक्रः षड्त्रिंशदधिकेन *राज्ञां शतेन भृङ्गविभ्रमकारिणा कुन्त-
लकलापेन सेव्यमानविमलक्रमक मलयुगलश्चतसृषु* राजविद्यासु परं प्रावीण्यमावहन् विद्यापति-
प्रमुखैर्महाकविभिः स्तूयतेऽसौ । यथा -- [ एकदा कर्पूरकविः ]
 

 
१२२. मुखे हारावाप्तिितिर्नयनयुगले कङ्कणभरो नितम्बे पत्राली सतिलकमभूत्पाणियुगलम् ।
 

अरण्ये श्रीकर्ण ! त्वदरियुवतीनां विधिवशादपूर्वोऽयं भूषाविधिरहह जातः किमधुना ॥
 

 
{ [इत्युक्ते चतुरचक्रवर्ती राजाह -- 'यदि विधिवशादेवं भवति तदा वर्ण्यनृपतिः किं दैवाद् यत्रन्न चिन्त्यते
 
-
 
तदपि स्याद्' अतोऽचमत्कृतेन राज्ञा किश्चिन्न दत्वा विसर्जितः । गृहं गतो भार्यया पृष्टम् -- 'किं दत्तं राज्ञा ?" स
 
.
 
' स आह -- 'वृत्त स्वरूपम्' । साह -- 'यदि विधिस्थाने तव वशादिति उक्तमभविष्यत् तदा तव सर्वं अदाप्यत्' । ततो
नाचिराजकविः कर्णनृपमस्तवीत् । यथा-
५०
 
--
 
[८१] गोपीपीनपयोधराहतमुरः सन्त्यज्य लक्ष्मीपतेः शङ्के पङ्कजशङ्कया नयनयोर्विश्राम्यति श्रीस्तव ।

श्रीमत्कर्णनरेन्द्र ! यत्र वलति भ्रूवल्लरीपल्लवस्तत्र त्रुव्ट्यति भीतिभकुङ्गुरतया दारिद्र्यमुद्रा यतः ॥

 
ततोऽतितुष्टेन नृपेण हस्त शृङ्खलकपूर्वं उचितदानेन प्रसादीकृतेन मार्गे आगच्छन्तं ज्ञात्वा, भार्या कर्पूरः ग्प्राह-
--
 
'यद्राज्ञा अस्सैमै दत्तं समस्ति, इदानीं तदहं स्वगृहे आनयामी 'त्युक्त्वा गतस्तत्सम्मुखम् ।
 
15
 

 
[८२] कन्ये कासि न वेत्सि मामपि कवे कर्पूर किं भारती सत्यं किं विधुरासि वत्स सुपिमुषिता केनांब दुर्वेधसा ।

किं नीतं तव मुञ्ज-भोज-नयनद्वन्द्वं कथं वर्तसे दीर्घायुर्भजतेऽन्धयष्टिपदवीं श्रीनाचिराजः कविः ॥

 
अनेन काव्येन तुष्टः सन् कर्णराजात् प्राप्तं स्वर्णदुकूलादि तत्कर्पूरकवयेऽदात् नाचिराजकविः । एतत्कर्ण-
नरेन्द्रेण ज्ञात्वा कर्पूर आकारितः पृष्टं च -- 'हे कवे ! मुञ्ज-भोज इति पदं कस्मादुदाहृतं भोजे विद्यमाने १ स
?' स आह -- 'देव ! राभस्येन हर्ष- मुझनयनद्वन्द्वस्थाने 'मुञ्जनयनद्वन्द्वस्थाने 'मुञ्ज-भोज' इत्यूचानं ।' ततो राज्ञा ज्ञातं एतद् भोजस्या-
मङ्गलसूचकम् । }
 
-
 
20

 
[८३] दुर्वा:वाः श्यामलयन्ति सन्ततशिखाचि श्चिं...... प्राङ्गणं शून्ये कल्पतरोस्तले खगमृगाः खेलन्ति निर्भीतयः ।
[

श्रीमत्कर्ण नरेन्द्रमानविभवैः पूर्णेषु सर्वार्थिषु स्कन्दोपान्तनिवेशितालसमुखी निद्राति रे... कामधुक् ॥

 
७७) 'इत्थं महाकविभिः स्तूयमाननानावदातः [ स कर्णनृपः कदाचित् ] श्रीभोजं प्रति प्रधानान्

प्राहिणोत्' -- 'भवदीयनगर्यायां भवत्कारिताश्चतुरुत्तरं शतं प्रासादाः, एतावन्त एव गीतप्रबन्धा भव-
दीयाः, एतावन्ति च विबिरुदानि । अतश्चतुरङ्गयुद्धेन द्वन्द्वयुद्धेन वा चतसृषु विद्यासु वादच्छलेनं त्यागेन
25
वा मां निर्जित्य पश्ञ्चोत्तरशत बिरुदानां भाजनं भूयाः । नो वाहं त्वां विजित्य सप्तत्रिंशताधिकस्य
राज्ञां शतस्य नाथो भवामि' -- इति तत्प्रभावाविर्भावात्' ' ईषत्रिम्लानमुखाम्भोजः श्रीभोजः
सर्वेष्वपि प्रकारेषु जितकाशिनं काशिपुराधीशं विमृशन् स्वं पराजितं मन्यमानस्तानुपरोधपूर्वम-
भ्यर्थ्येथैवमङ्गीकारयामास । यत्" - # -- मयावन्त्यां श्रीकर्णेन वाणारस्यामेकस्मिन् "लग्ने गर्तापूरपूर्वमार-
एत-
* एतदन्तर्गतपाठस्थाने AD 'राज्ञां शतेन सेव्यमानश्चतुर्पु ० ' इत्येव पाठोऽस्ति । 1 Pa चतसृषु दिक्षु । 2 ADPa
कविभिः स्तूयमानः; ]} नास्ति । Pb आदर्शे भिन्नरूपमेतादृशमिदं वाक्यं - 'प्रावीण्यमावहन विद्यागोष्ठीं चकार । + Pb प्रतावे.
वैतद्वाक्यं विद्यते । † एप कोष्टकान्तर्गतः प्रबन्धः Pb आदर्शे एवात्रोपलभ्यते । S इदं पथं केवलं P आदर्श उपलब्धम् ।
चिह्नान्तर्गत पाठस्थाने AIDP) आदर्शेषु 'इति स्तूयमानः स कर्णनृपः कदाचिहूतमुखेन श्रीभोजमुवाच । एतादृशः पाठोऽस्ति ।
3 AD भवनगर्यो । 4 D तव । 5 B वादस्थ लेन; AD वादिवत् । GAD त्यागशक्तया । 7 BP सप्तत्रिंशताधिकशत-
राश । 8-9 एतच्छन्दुस्थाने AD 'तद्वचसा' इत्येव । 10 AD विजितं । 11 BPP & तानू (B नि) परोपरोध० ।
12 D यथा; AB नास्ति । 13 BPPa 'पञ्चाशद्धस्तप्रमाणो मया शिवप्रासादोऽवन्त्यां । 14 AD एकसिग्रहनि कभे ।