2023-11-03 08:55:50 by Bharadwajraki
This page has been fully proofread once and needs a second look.
प्रबन्धचिन्तामणिः ।
[ द्वितीयः
स्
॥ इति 'एको न भव्यः' प्रबन्धः ॥
13
14
७२) अ
5
10
॥ इतीक्षुरसप्रबन्धः ॥
20
19
७३) अ
15
आलूया-कोलूयाभिधानाभ्यां गूर्जराश्ववाराभ्यां तत्कण्ठे धनुषी प्रक्षिप्य, एतावता
25
१९९. असौ गुणीति मत्वेव भोजः कण्ठमुपेयुषा । धनुषा गुणिना यस्य नश्यन्नश्वान्न पातितः
॥ इति अश्ववारप्रबन्धः ॥
P विना ।
12 D नास्ति ।
* एतचिह्नान्तर्गसपाठस्थाने BPP& आदर्शेषु- 'इत्युच्चरन् कथमिति भूयो अनुयुक्तः श्वानं दधानं बिप्रमपगताच (PP& ब) रणं
दर्शयन् लोभवशविसंस्थुलवृत्तिं ज्ञापयामास ।' एतादृशः पाठो विद्यते । 1 BPP & अथान्यस्मिन्नहनि । 2 Pa • मात्र०
नास्ति । 3 B धरित्रीपतिः; Pa भूपः । 4 P क्षपायाँ; BP& क्षणदायां । 5 BP • कुलिततया । GP पणनारीगृहाङ्गणं ।
7-8 एतदकान्तर्गतशब्दसमूहस्थाने BPP3 'पयसि याच्यमाने अतुच्छ (ल्य Pa) वात्सल्यतया' एते शब्दा विद्यन्ते ।
9 नास्ति ।
10 P० पूर्ण करकं । 11 AID नास्ति ।
13 Pa 'पुरा' नास्ति । 14 Pa रसपरिपूर्णः ।
15P विरुद्धे नृपे; P& विरुद्धे नृपमानसे । 16 BPP& वाइटिकेव केवला । 17 AD 'खेदकारणं' नास्ति । 18 BPPa
नास्ति । 19 BP स्वं । 20 ० मेव दध्यौ । $ एतदन्तर्गतपाठस्थाने BPP आदर्शेषु- 'पुनः स वसुधाधवः ( Pa o धाधिपः )
सौधमध्याय निद्रावसरे सक्षातकृपः प्रजासु, परस्मिन्ब्रहनि पणाङ्गनागृहमुपागतः । तत्कालागतया तथा अन्य प्रजासु वत्सलो नृप-
तिरिति चुरेक्षुरसङ्केताद् व्याहरन्ती नृपतिं तोषयामास ।' एतादृशः पाठ उपलभ्यते; Pb आदर्शे पुनः अयमेव पाठः किचि-
द्भेदरूपेणोपलभ्यते। यथा - 'अथ परेधुः प्रजासु सआतकृपस्तस्या एव गृहे गतः । तथैव जले मार्गिते क्षणादिक्षुरसे आनीते सहर्षाऽधुना
प्रजासु वत्सलो नृप इति वदन्ती जलं पायति स्म । तैः पृष्टं कथं ज्ञायते राजन्वती प्रजा । तया रसवृत्तान्ताद् राजा सोषितः ।'
21 AD 'अथ' इत्येव; B ०अन्यदावसरे । 22 AD शाखानगरे । 23-24 BP • स्थितगोत्रजानम० । 4 एतदन्तर्गतपाठस्थाने
AD एतादृशः पाठः – 'कदापि तद्भक्तिरभितया देव्या स नृपः साक्षादभ्यधायि-परवलं सन्निहितमागतं ततः शीघ्रं प्रजेति विसृष्टः ।
क्षणाद् गूर्जरसैम्यैः स्वं बेष्टितमालोक्य । ॥ एष श्लोक: BP& नोपलभ्यते । 25 AD 'बमापश्यदुश्वानिपातितः' एतादृशमतुर्थः पादः ।
O