This page has not been fully proofread.

४८
 
प्रबन्धचिन्तामणिः ।
 
[ द्वितीयः
 
पृष्टः - 'अस्मिन् जीवलोके राजन् ! लोभ एवैको न भव्यः' । *राज्ञा कथमिति भूयोऽपि पृष्टः- 'यद्वा-
स्मणः श्वानं स्कन्धदेशेनास्पृश्यमपि वहति तल्लोभस्यैव विजृम्भितमतो लोभ एव न भव्यः * ।
॥ इति 'एको न भव्यः' प्रबन्धः ॥
 
13
 
14
 
७२) अधान्यदो मित्रमात्रसहायो नृपतिर्निशि परिभ्रमन् पिपासाकुलतया पणरमणीगृह'
5 गत्वा मित्रमुखेन 'जलं याचितवान् । ततोऽतुच्छवात्सल्यच्छम्भल्या दास्यां कालविलम्बेनेक्षु-
रसपूर्ण: "करकः सखेदमुपानीयत । मित्रेण खेदकारणे पृष्टे- 'एकस्यामिक्षुलतायां शूलेन" भिद्य-
मानायां पुरा" रससम्पूर्ण : सवाहटिको घट आसीत् ; साम्प्रतं तु प्रजासु विरुद्धमानसे" नृपे
चिरकालेन केवला "वाहटिकैव भृतेति खेदकारणम्' । नृपस्तत्खेदकारणमाकर्ण्य केनापि वणिजा
शिवायतने महति" नाटके कार्यमाणे तल्लुण्ठनचित्तमात्मानं विमृश्य तवचस्तथ्यमेवेति" मेने ।
10 ततो व्यावृत्य स्वस्थानमासाद्य निद्रां सिषेवे । अपरेयुः प्रजासु सञ्जातकृपो नृपः पण्याङ्गनागृहं
गतः । तदा च तयाऽद्य प्रजासु वत्सलो नृपतिः, प्रचुरेक्षुरससङ्केतादिति व्याहरन्त्या राजा तोषितः ।
॥ इतीक्षुरसप्रबन्धः ॥
 
20
 
19
 
७३) अर्थान्यस्मिन्नवसरे धारानगर्याः शाखापुरे प्रासादस्थिताया" गोत्रदेव्या" नमश्चिकीर्षया
नित्यमागच्छन् किदाचिद्वेलाव्यतिक्रमे सञ्जाते सति प्रत्यक्षीभूतया तया देवतया द्वारप्रदेशमाग-
15 तया मितपरिच्छदं द्वारप्रदेशमागतमकस्मान्नृपमालोक्य ससम्भ्रमान्निषेदुषी निजासनम तिचक्राम ।
नृपः प्रणामपूर्वकं तं वृत्तान्तं पृच्छन्, सन्निहितं परयलमागतं विचिन्त्य 'शीघ्रं व्रजे'ति विसृष्टो
देवतया क्षणात् गुर्जर सैन्यैर्वेष्टितं स्वपश्यत् ॥ जवाधिकेन वाजिना वजन धारानगरगोपुरे
प्रविशन्, आलूया-कोलूयाभिधानाभ्यां गूर्जराश्ववाराभ्यां तत्कण्ठे धनुषी प्रक्षिप्य, एतावता
व्यापादितोसीति वदद्भ्यां त्यक्तः ।
 
25
 
१९९. असौ गुणीति मत्वेव भोजः कण्ठमुपेयुषा । धनुषा गुणिना यस्य नश्यन्नश्वान्न पातितः " ॥
॥ इति अश्ववारप्रबन्धः ॥
 
P विना ।
 
12 D नास्ति ।
 
* एतचिह्नान्तर्गसपाठस्थाने BPP& आदर्शेषु- 'इत्युच्चरन् कथमिति भूयो अनुयुक्तः श्वानं दधानं बिप्रमपगताच (PP& ब) रणं
दर्शयन् लोभवशविसंस्थुलवृत्तिं ज्ञापयामास ।' एतादृशः पाठो विद्यते । 1 BPP & अथान्यस्मिन्नहनि । 2 Pa • मात्र०
नास्ति । 3 B धरित्रीपतिः; Pa भूपः । 4 P क्षपायाँ; BP& क्षणदायां । 5 BP • कुलिततया । GP पणनारीगृहाङ्गणं ।
7-8 एतदकान्तर्गतशब्दसमूहस्थाने BPP3 'पयसि याच्यमाने अतुच्छ (ल्य Pa) वात्सल्यतया' एते शब्दा विद्यन्ते ।
9 नास्ति ।
10 P० पूर्ण करकं । 11 AID नास्ति ।
13 Pa 'पुरा' नास्ति । 14 Pa रसपरिपूर्णः ।
15P विरुद्धे नृपे; P& विरुद्धे नृपमानसे । 16 BPP& वाइटिकेव केवला । 17 AD 'खेदकारणं' नास्ति । 18 BPPa
नास्ति । 19 BP स्वं । 20 ० मेव दध्यौ । $ एतदन्तर्गतपाठस्थाने BPP आदर्शेषु- 'पुनः स वसुधाधवः ( Pa o धाधिपः )
सौधमध्याय निद्रावसरे सक्षातकृपः प्रजासु, परस्मिन्ब्रहनि पणाङ्गनागृहमुपागतः । तत्कालागतया तथा अन्य प्रजासु वत्सलो नृप-
तिरिति चुरेक्षुरसङ्केताद् व्याहरन्ती नृपतिं तोषयामास ।' एतादृशः पाठ उपलभ्यते; Pb आदर्शे पुनः अयमेव पाठः किचि-
द्भेदरूपेणोपलभ्यते। यथा - 'अथ परेधुः प्रजासु सआतकृपस्तस्या एव गृहे गतः । तथैव जले मार्गिते क्षणादिक्षुरसे आनीते सहर्षाऽधुना
प्रजासु वत्सलो नृप इति वदन्ती जलं पायति स्म । तैः पृष्टं कथं ज्ञायते राजन्वती प्रजा । तया रसवृत्तान्ताद् राजा सोषितः ।'
21 AD 'अथ' इत्येव; B ०अन्यदावसरे । 22 AD शाखानगरे । 23-24 BP • स्थितगोत्रजानम० । 4 एतदन्तर्गतपाठस्थाने
AD एतादृशः पाठः – 'कदापि तद्भक्तिरभितया देव्या स नृपः साक्षादभ्यधायि-परवलं सन्निहितमागतं ततः शीघ्रं प्रजेति विसृष्टः ।
क्षणाद् गूर्जरसैम्यैः स्वं बेष्टितमालोक्य । ॥ एष श्लोक: BP& नोपलभ्यते । 25 AD 'बमापश्यदुश्वानिपातितः' एतादृशमतुर्थः पादः ।
 
O