This page has been fully proofread once and needs a second look.

प्रकाशः ]
 
भोज-भीमप्रबन्धः ।
 
४३
 
६४) अथ तन्नगरनिवासिनी शीताभिधाना रन्धनी कमपि विदेशवासिनं कार्पटिकं पाकाया-
शनमुपनीयं *सूर्यपर्वणि जलाश्रये कङ्गुणीतैलमासाद्य गृहमुपेत्य तद्वमनाद्विपन्नमालोक्य सद्रव्य-
मिति उत्पद्यमानकलङ्कशङ्काकुलतया पञ्चत्वाय तर्दशनमेव बुभुजे * । तस्मिन्स्थिरे प्रादुर्भूतप्रभूत-
प्रातिभवैभवा विद्यात्रयीं ईषत्समभ्यस्य नवयौवनया विजयाभिधानया विदुष्या खमुस्वसुतया साईं
र्द्धं श्रीभोजस्य सर्दः शृङ्गारयन्ती श्रीभोजं प्रति प्राह-
--
 
१०३. शौर्यं शत्रुकुलक्षयावधि यशो ब्रह्माण्डभाण्डावधि त्यागस्त कुंर्कुकवाञ्छितावधिरियं क्षोणी समुद्रावधिः ।

श्रद्धा पर्वतपुत्रिकापतिपदद्वन्द्वप्रणामावधिः श्रीमद्भोजमहीपतेर्निरवधिः शेषो गुणानां गणः ॥
 

 
अथ विनोदप्रियेण राज्ञा कुचवर्णनायानुयुक्ता' विजया प्राह -
 
-
 
१०७. उन्नाहश्चिबुकाव घिधिर्भुजलता मूलावधिः सम्भवो विस्तारो हृदयावधिः कमलिनीसूत्रावधिः संहतिः ।

वर्णः स्वर्णकपाषावधिः कठिनता वज्राकरक्ष्मावधिस्तन्वक्त्ङ्ग्याः स्तनमण्डले यँदि परं लावण्यमस्तावधिः ॥ 10

 
इति तद्वर्णनाकर्णनात्तेनार्द्धकविना राज्ञा-
--
 
[७५] {' किं वर्ण्यते कुचद्वन्द्वमस्या:याः कमलचक्षुषः ।

तयोक्तम् -- सप्तद्वीपकरग्राही भवान् यत्र करप्रदः ॥
 

 
राज्ञा- -- [७६] प्रहतमुरजमन्द्रध्वानवद्भिः पयोदैः कथमलिकुलनीलै:लैः सैव दिग् सम्प्ररुद्धा ।

तयोक्तम् -- प्रथमविरहखेदम्लायिनी यत्र बाला वसति नयनवान्तैरथुश्रुभिर्धीधौतवक्त्रा ॥ }

 
१०८. सुरताय नमस्तस्मै जगदानन्ददायिने । -- इति राज्ञांञा प्रोक्ते,

 
आनुषङ्गि फलं यस्य भोजराज ! भवादृशाः ॥
 

 
-
- इति विजयवाक्ये विजयोक्ते" राजा सत्रपमधोमुग्वंखं तस्थौ ।
 
15
 

 
{ तितो राजा तां भोगिनीं चक्रे । अन्यदा तया जालान्तरे चन्द्रकर
स्पर्शेऽपाठि-
--
 
[७७] अलं कलङ्कशृङ्गार ! करस्पर्शनलीलया । चन्द्र ! चण्डीशनिर्माल्यमसि न स्पर्शमर्हसि ॥ }

 
[७८] "क्षणं क्षीणास्तारा नृपतय इवानुद्यमपरा असच्छायश्चन्द्रो बुधजन इव ग्राम्यसदसि ।
 

अभूत् पिङ्गा प्राची रसपतिरिव प्राश्य कनकं न शोभन्ते दीपा द्रविणरहितानामिव गुणाः ॥

 
[७९] "विरलविरलीभूतास्ताराः कलौ स्वजना इव मन इव मुनेः सर्वत्रापि प्रसन्नमभून्नभः ।

अपसरति च ध्वान्तं चित्तात् सतामिव दुर्जनो व्रजति च निशा क्षिप्रं लक्ष्मीर्निरुद्यमिनामिव ॥

 
इत्यत्र बहु वक्तव्यं परंपरया तत्तु ज्ञातव्यम् । 25
॥ इति शीतापण्डिताप्रबन्धः ॥
 
20
 
1P वैदेशिकं । 2P), पुरुषं । 3 ID पुस्तके एतद्वाक्यं नास्ति । * एतद्वितारकान्तर्गतपाठस्थाने Pb आदर्श एतादृशः
पाठः- 'कणतैलमिश्रां खिचडिकामास्वाद्य विपन्नमालोक्य सदस्योऽयमनथा निपातित इत्युत्पधमानकलङ्कशङ्कया राजविडम्बना भयाकुलतया
पञ्चत्वाय तदनं सापि बुभुजे'; Db आदर्श पुन: - 'कार्पटिकं पाकाय तस्या गृहेऽचं कारयित्वा निशि घृतकूपिकव्यत्ययेन कांगुणीतलं
परिवेषितं तं विपनं विलोक्य तदशममेव बुभुजे' एतादृशः पाठः प्राध्यते । 4 B तद्वमनमेव ।
1
नास्ति ।
7 Doत्रयीं रघुबास्स्यायनकामशास्त्रचाणाक्यनीतिशास्त्रं ईपत्० । 8 Pa शिरः ।
वधिः । 11 Pa कुच० । 12 D यदपरं । 13 D 'कर्णना' नास्ति । + एतत् कोष्ठकान्तर्गताः पंक्तयः केवलं D पुस्तके एव लभ्यन्ते ।
14 D 'राज्ञा' नास्ति । 15 DP नास्ति । 16 AB विजयोदिते । 1 एतत्कोष्ठकान्तर्गतं कथनं केवलं D पुस्तके लभ्यते ।
इदं पद्यद्वयं केवलं P आदर्शे भ्यम् । 17PP& नास्ति; B तत् ।
 
5P) स्थिरी भूते । 6D 'प्रभूत'
9 D नियुक्ता । 10 DPa कथा-