This page has not been fully proofread.

४२
 
प्रबन्धचिन्तामणिः ।
 
[ द्वितीयः
 
[७०] शैलैर्बन्धयति स वानरहतैर्वाल्मीकिरम्भोनिधिं व्यासः पार्थशरैस्तथापि न तयोरत्युक्तिरुद्भाव्यते ।
वस्तु प्रस्तुतमेव किंचन वयं ब्रूमस्तथाप्युच्चकैर्लोकोऽयं इसति प्रसारितमुखस्तुभ्यं प्रतिष्ठे नमः ॥
एकदा, राजन् ! महाभारती कथा श्रूयतामित्युक्ते पण्डितं प्रति परमाईंतेन तेन प्रत्युक्तम्-
[७१] कानीनस्य मुनेः स्खबान्धववधूवैधव्य विध्वंसिनो नेतारः किल पश्च गोलकसुताः कुण्डाः स्वयं पाण्डवाः ।
 
तेमी पश्च समानजातय इति ख्यातास्तदुत्कीर्त्तनं पुण्यं स्वस्त्ययनं भवेद्यदि नृणां पापस्य काऽन्या गतिः ॥ }
६१) शोभनमुनेस्तु शोभनंचतुर्विंशतिकास्तुतिः प्रतीतैव ।
 
{ *' अधुना किमपि प्रबन्धादिक्रियमाणमास्ते ?' नृपेणेत्युक्ते धनपालः प्राह -
 
[७२] आरनालगलदाहशङ्कया मन्मुखादपगता सरखती । तेन वैरिकमलाकचग्रहव्यग्रहस्त न कवित्वमस्ति मे ॥
+ नृपेण गोशतं दापितम् । नृपेण 'गावो लब्धाः ?' इत्युक्ते -
 
10
 
[७३] नेव सयं तं पुञ्जइ नेव सयं तं पि गोरुयं इकं । नरवर वीसंताओ वीसं ताओ गिहं इन्ति ॥
 
इति धनपालोक्तिः +}
 
5
 
[७४] [वचनं धनपालस्य चन्दनं मलयस्य च । सरसं हृदि विन्यस्य कोऽभूनाम न निर्वृतः ॥
[इतथ शोभन: स्तुतिकरण ध्यानादेकस्या गृहे त्रिर्गमनात्तस्या एव दृष्टिदोषान्मृतः, प्रान्ते निजभ्रातुः पार्श्वात्
९६ स्तुतीनां वृत्ति कारयित्वाऽनशनात्सौधर्मे गतः ।]
 
15
 
॥ इति धनपालपण्डित-प्रबन्धः ॥
 
६२) (अथ तन्नगरनिवासी' कोऽपि द्विजः केवलभिक्षामात्रवृत्तिः कस्मिन्नपि पर्वणि स्नानव्याकुले
सकलेsपि नगरलोकेऽलब्धभिक्षया रिक्तताम्रपात्र एवायातः-
इति ब्राह्मण्या निर्भर्त्स्यमानः
सञ्जायमानकलहे तां प्रति प्रदत्तप्रहारः आरक्षपुरुषैः संयम्य राजमन्दिरे नीयमानो राज्ञा पृष्टः सन्-
१०३. अम्बा तुष्यति न मया न खुपया सापि नाम्बया न मया ।
अहमपि न तया न तया वद राजन् कस्य दोषोऽयम् ॥
 
20
 
इमं श्लोकं पपाठ । तदर्थं पण्डितेष्वनववुध्यमानेषु राज्ञा स्वमनीषिकया तदभिप्रायं समुप-
लभ्य तस्मै लक्षत्रये दापिते सति श्लोकार्थं कलहमूलं दारिद्र्यमेव नृपो व्याख्यौ ।
 
६३) अथान्यदा सर्वाण्यपि दर्शनानि एकत्रालय मुक्तिमार्गे पृष्टे ते खखदर्शनपक्षपातं ब्रुवाणा:
सत्यमार्गजिज्ञासयै की क्रियमाणाः षण्मासीमवधीकृत्य श्रीशारदाराधनतत्पराः कस्या अपि निश:
25 शेषे जागर्षीति व्याहृतिपूर्वमुत्थाप्य सा नृपं-
१०४. श्रोतव्यः सौगतो धर्मः, कर्त्तव्यः पुनरार्हतः । वैदिको व्यवहर्त्तव्यो, ध्यातव्यः परमः शिवः ॥
 
( अथवा - ध्यातव्यं पदमक्षयम्' ) श्लोकमिमं राज्ञे दर्शनेभ्यश्च समादिश्य श्रीभारती तिरोदधे ।
१०५. अहिंसालक्षणो धर्मो मान्या देवी च' भारती । ध्यानेन मुक्तिमाप्नोति सर्वदर्शनिनां मतम् ॥
 
- इति " युग्मश्लोकं निर्माय नृपाय निरपायनिर्णयं ते" प्राहुः ।
 
1 1) 'शोभन' नास्ति । *
 
इत आरभ्य प्रकरण समाप्तिपर्यन्ताः पंक्तयः Pa आदर्श नोपलभ्यन्ते । एतचिह्नान्तर्गतं कथनं D पुस्तके
नास्ति । + B आदर्श इदं पद्यं पृष्ठस्य पार्श्वभागे लिखितमुपलभ्यते; ADP मूळ एव । 11 एतत्कथनं Ph आदर्शे एव लभ्यम् ।
ई एतरप्रकरणमन्त्र AD आदर्श नोपलब्धम् ; तन तु इतः पूर्वमेव प्रकरण ४५-४६ योरन्तराले संक्षेपेण लिखितं लभ्यते ।
2 Pa • वास्तव्यो । Pa पुरलोके । 4 Pa आरक्षकनरैः । 5 कोष्ठकगतं वाक्यं A आदर्शे लभ्यते । 6AD ●ममुं ।
7 P तिरोधत्ते । 8 PP& सरस्वती । 9 Pa मुक्तिमार्गः स्यादेवं दर्श० । 10 AD श्लोकयुग्मं । 11D 'ते' नास्ति ।