This page has been fully proofread once and needs a second look.

प्रकाश: ]
 
भोज-भीमप्रबन्धः ।
 
इदमेबोत्तरार्द्ध 'वोत्तरार्द्धं संवदतीति नृपेणोक्ते सति स पण्डितः प्रोवाच -- 'यदि गुम्फार्थाभ्यां श्रीरामेश्वर-
प्रासादप्रशस्तिभित्ताविदं न भवति तदाऽतः परमाजी वितान्तं कवित्वस्य सन्न्यास एवेति' । तत्प्र-
तिश्रवसमकालमेव यानपात्रे निर्यामकान्निक्षेप्यावगाह्यमाने नीरधौ षड्भिर्मासैस्तं प्रासाद्मासा
द्य
पुनर्मदनपट्टिकायां न्यस्तायामिदमेवोत्तरार्द्धमागतमालोक्य तस्मै तदुचितं' पारितोषिकं प्रसादी-
चकार' । इति 'खण्डप्रशस्तेर्यथाश्रुतानि बहूनि काव्यानि मन्तव्यानि ।
 

 
६०) कदाचिद्राज्ञा सेवालयश्लथतां पृष्टः पण्डितः' स्वं' तिलकमञ्जरीगुम्फवैयभ्ग्र्यं जगौ । शिशिर-
यामिन्याश्रमे यामे निर्विनोदत्वात्तां प्रथमादर्शप्रतिमानीय पण्डितेन व्याख्यायमानां तिलक-
मञ्जरीकथां वाचयंस्तद्रसनिपात भीरुः पुस्तकस्याधः कच्चोलकयुतसुवर्णस्थालस्थापनापूर्वं तां समाप्य
तच्चित्रकविताचित्रीयमाणचित्तो नृपः पण्डितं प्राह -- 'मामत्र
कथानायकं कुर्वन्, विनीतायाः पदेऽ-
वन्तीमारोपयन्, शक्रावतारतीर्थस्य पदे महाकालमालपन्" यद्याचसे तत्तुभ्यं ददामी ' त्यभिदधाने 10
नृपे खद्योत -प्रद्योतनयोः सर्षप-कनकाचलयोः काच -काञ्चनयोः धत्तूर-कल्पपादपयोरिव तवें तेषां

महदन्तरमित्युच्चरन्-
--
 
१०२. दोमुहं निरक्खर लोहमईय नाराय तुझंज्झ किं भणिमो । गुञ्जाहि समं कणयं तुर्लन्तु न गओसि पायालं ॥

 
इत्याक्रोशपरे तस्मिन् जाज्वल्यमानेऽग्नौ तां मूलप्रतिमिन्धनीचकार । अथ स द्विधा निर्वेदभाग्

द्विधाऽवाङ्मुखो निजसोसौधपश्चाद्भागे जीर्णमचघिञ्चाधिरूढो निःश्वसन् भृशं सुष्वाप । बालपण्डितया 15
तत्सुतया *सभक्तिकमुत्थाप्य स्नानपान भोजननिर्मापणानन्तरं तिलकमञ्जरीप्रथमादर्श लेखनात्सं-
स्मृत्य ग्रन्थस्यार्द्धं लेखयांचत्क्रे । तदुत्तरार्द्धं नूतनीकृत्य ग्रन्थः समर्थितः ।
 

 
( इतोऽग्रे Pb आदर्शे निम्नलिखितमधिकं कथनमुपलभ्यते -- )
 

 
{ -- ग्रन्थः समर्थितः पण्डितेन । रुष्टो नाणाग्रामे गतः । कदाचिद् धर्मनाम्नि वादिनि समागते भोजसभायां
स कोऽपि तादृग् [ विद्वान्नास्ति ] यस्तं प्रतिवादायोत्सहते । ततो भोजेन सबहुमानं धनपाल आकारितः । तमा- 20
गच्छन्तं ज्ञात्वा नष्टो चावादी । लोकै:कैः 'धर्मस्य त्वरिता गतिः' इति हसितः । राज्ञा सम्मानित:तः...
पृष्टं च समाधान योगगक्षेमादिस्वरूपं नृपेण । पण्डितः ग्प्राह-
..पृष्टं च
 
--
 
[६८] पृथुकार्त्तस्वरपात्रं भूपितनिःशेषपरिजनं देव । विलसत्करेणुगहनं सम्प्रति सममावयोः सदनम् ॥ }

 
( अत्रैव D पुस्तके निम्नगता विशेषाः पंक्तयः प्राप्यन्ते -- )
 

 
{ अन्यदा भोजसभायां काव्यमिदमुक्तं तेन -
 
-
 
[६९] धाराधीश धरामहीशगणने कौतूहली यानयं वेधास्त्वद्गणनां चकार खटिकाखण्डेन रेखां दिवि ।

सैवेयं त्रिदशापगा समभवत्वत्तुल्यभूमीधवाभावात्तत्यजति स्म सोऽयमवनीपीठे तुषाराचलः ॥

 
अपरपण्डितैरस्मिन् काव्ये उपहसिते धनपालेनोक्तम्-
+ एतद्विदण्डान्तर्गतपाठस्थाने Pa आदर्श 'संवदतीति तुष्टस्तस्मै पारितोषिकं प्रसादीचकार । अपरेषु पण्डितेषु, इदं स्वकल्पित मेव
उत्तरार्द्धन मुख्यमिति वदस्सु धनपालः प्राह-' एतादृशः पाठो विद्यमानोऽस्ति ।
 
1 P विनाऽन्यत्र 'प्रासाद' नास्ति । 2 P विनाऽन्यत्र 'तदुतः' । 3 Pb सदुधितं सविशेषं । 4 Pb पुनरदात् ।
5 Pb आदर्श 'खण्डप्रशस्तेर्बहूनि काव्यानि नालिख्यमानानि सन्ति ग्रन्थान्तर इव भवनात्' । 6स पण्डि० । 7 BP नास्ति ।
8 AD चरम० । 9 P& • युगहेमस्थाल० ।
10D ० माकलयन् । 11 Pa दास्यामी० । 12 Pa काचहेनोः । 13 AD
'तव' नास्ति; B तत्र । 14 AD दोमुहय । 15P& कित्तियं । 16P तोलन्तु । 17 Pa पाश्चात्य० । 18Pa मञकारूठो ।
* Pb आदर्श 'सभक्तिकं भोजनायोत्थापितः, सद्वृत्तान्तं शास्वा खानभोजनानन्तरं तिलकमअरीग्रन्थस्य प्रथमादर्श०' एतादृशी पंक्तिः ।
19 AD लेखदर्शनात् ।
 
6
 
25
 
--