This page has not been fully proofread.

प्रकाशः ]
[६२] अथ-
भोज-भीमप्रबन्धः ।
 
अनदिणे सिवभवणे दुवारदेसे निएवि भिंगिगणं ।
किं एस दुब्बलो इय निवपुट्ठो भणइ घणवालो ॥
 
यथा-
5
 
[६३] दिग्वासा यदि तत्किमस्य धनुषा तचेत् कृतं भस्मना भसाथास्य किमङ्गना यदि च सा कामं प्रति द्वेष्टि किम् ।
इत्यन्योन्यविरुद्धचेष्टितमहो पश्यनिजस्वामिनो भृङ्गी सान्द्रशिरावनद्धपुरुषं धत्तेऽस्थिशेषं वपुः ॥}
५८) अथ कस्मिन्नप्यवसरे नरेश्वरः सरस्वतीकण्ठाभरणप्रासादे ब्रजन् सदा सर्वज्ञशासनप्रशं-
सापरं पण्डितं धनपालमालपत्-'सर्वज्ञस्तावत्कदाचिदासीत् । तत्रं साम्प्रतं कश्चिज्ज्ञानातिशयो-
स्ती ?' त्यभिहिते, 'अर्हत्कृते अर्हन्तश्रीनामनि चूडामणिग्रन्थे विश्वत्रयस्य त्रिकालवस्तुविषयस्वरूप-
परिज्ञानमद्यापि विद्यते' इति तेनाभिहिते-'त्रिद्वारमण्डपे स्थितः कस्मिन्द्वारेऽस्माकं निर्गमः ? इति
शास्त्रकलङ्कारोपणोद्यते नृपे, बुद्धिमात्रा त्रयोदशीति पाठं सत्यापयता भूर्जपत्रे नृपप्रश्ननिर्णय - 10
मालिख्य मृण्मयगोलके निधाय च स्थगिकाघरस्य तं समर्प्य - 'देव! पादावधार्यतामि' ति नृपं प्राह ।
नृपस्तदुद्धिसङ्कटे निपतितं स्वं मन्यमान एतद्द्वारत्रयस्य मध्यात्किमपि निर्णीतं भविष्यतीति
विमृश्य सूत्रभृद्भिर्मण्डपपद्मशिर्लामपनीय तन्मार्गेण निर्गत्य तं गोलकं भित्त्वा, तेष्वक्षरेषु तमेव
निर्गमनिर्णयं वाचयंस्तत्कौतुकोत्तालचित्तः श्रीजिनशासनमेव प्रशशंस ।
 
( अत्र D पुस्तके निम्नलिखितं पद्यं प्राप्यते - )
 
{ तथाहि-
[६४] द्वाभ्यां यन्त्र हरिस्त्रिमिर्न च हरः स्रष्टा न चैवाष्टभिर्यन्न द्वादशमिर्गुहो न दशकद्वन्द्वेन लङ्कापतिः ।
यनेन्द्रो दशभिः शतैर्न जनता नेत्रैरसंख्यैरपि तत्प्रज्ञानयनेन पश्यति बुधश्चैकेन वस्तु स्फुटम् ॥
( PD आदर्शे पुनरत्र निम्नलिखितमधिकं कथनमुपलभ्यते - )
 
३९
 
{ अन्यदा जलाश्रयपृच्छा-
20
 
[६५] सत्यं वप्रेषु शीतं शशिकरधवलं वारि पीत्वा प्रकामं व्युच्छिन्ना शेषतृष्णा प्रमुदितमनसः प्राणिसार्था भवन्ति ।
शोषं नीते जलौघे दिनकरकिरणैर्यान्त्यनन्ता विनाशं तेनोदासीनभावं भजति मुनिगण: कूपवप्रादिकार्ये ॥
कदाचित् स्वकारितप्रौढतरनवसरसि गतो नृपः 'कीदृगिदं धर्मस्थानमि ?'
ति पृच्छति । धनपाल: प्राह -
[६६] एषा तटाकमिषतावकदानशाला मत्स्यादयो रसवती प्रगुणा सदैव ।
 
पात्राणि यत्र बकसारसचक्रवाकाः पुण्यं कियद् भवति तत्तु वयं न विद्मः ॥
तथातञ्जुकोप । पुरमागच्छन् मार्गे बालिकासहितां वृद्धां जरया शिरो धूनयन्तीं दृष्ट्वा नृपः पृच्छति - 'किं शिरो
धूनयति ?' ततो धनपाल:-
-
 
[६७]
 
किं नन्दी किं मुरारि: किमु रतिरमणः किं विधुः किं विधाता
किं वा विद्याधरोऽसौ किमुत सुरपतिः किं नलः किं कुबेरः ।
नायं नायं न चायं न खलु नहि न वा नापि नासौ न चासौ
क्रीडां कर्तुं प्रवृत्तः स्वयमपि च हले भूपतिर्भोजदेवः ॥
 

 
अनेन नृपं रुष्टं तोषयामास । }
 
15
 
1 P प्रभावना० । 2 P अन्न; AD तद्दर्शने । 3 P भईन्तश्रीनामचू०; A अर्हन्तश्रीचू०; 1) अईच्छ्रीचू । 4AD
5 B समर्पयन्; Pa समर्पयामास ० । 6D शिलातक। 7 B जैन ।
 
तेनोके ।
 
25
 
30