This page has been fully proofread twice.

प्रत्यागच्छता तत्र यज्ञमण्डपे यज्ञस्तम्भनियन्त्रितच्छागस्य दीनां गिरमाकर्ण्य किं पशुरसौ व्याहरतीत्यादिष्टः सन् धनपालोऽवघेधेहीति प्राह --
 
९२. नाहं स्वर्गफलोपभोगतृषितो नाभ्यर्थितस्त्वं मया सन्तुष्टस्तृणभक्षणेन सततं साधो न युक्तं तव ।
स्वर्गं यान्ति यदि त्वया विनिहता यज्ञे ध्रुवं प्राणिनो यज्ञं किं न करोषि मातृपितृभिः पुत्रैस्तथा बान्धवैः ॥
 
इति तद्वाक्यानन्तरं राज्ञा किमेतदिति भूयोभियुक्तः --
 
९३. यूपं कृत्वा पशून् हत्वा कृत्वा रुघिरकर्दमम् । यद्येवं गम्यते स्वर्गे नरके केन गम्यते ॥
 
९४. सत्यं यूपं तपो ह्यग्निः कर्माणि समिधो मम । अहिंसामाहुतिं दद्यादेष यज्ञः सनातनः ॥
 
इत्यादि-शुकसंवादोदितानि वचांसि नरेन्द्रस्य पुरतः पठन् हिंसाशास्त्रोपदेशिनो हिंस्रप्रकृतीन्
ब्रह्मरूपेण राक्षसांस्ताञ्ज्ञापयन्, नृपमहर्द्धर्माभिमुखं चकार ।
 
( अत्रान्तरे Pb आदर्शे मूले, B आदर्शे च पृष्ठपार्श्वभागेषु निम्नलिखितमधिकं कथनमुपलभ्यते -- )
 
{ अथ नृपे गां वन्दमाने धनपालो महिषीं नमन्नुवाच --
 
[५७] अमेध्यमश्नाति विवेकशून्या खनन्दनं कामयतेऽभिषक्ता ।
खुराग्रशृङ्गैर्विनिहन्ति जन्तून् गौर्वन्द्यते केन गुणेन राजन् ! ? ॥
 
[५८] पयःप्रदानसामर्थ्याद्वन्द्या चेन्महिषी न किम् । विशेषो दृश्यते नास्यां महिषीतो मनागपि ॥
 
[५९] स्पर्शोऽमेध्यभुजां गवामघहरो वन्द्या विसञ्ज्ञा द्रुमाः
स्वर्गं छागवधाद् धिनोति च पितॄन् विप्रोपभुक्ताशनम् ।
 
आप्ताश्छद्मपराः सुराः शिखहुतं प्रीणाति देवान् हविः
स्फीतं फल्गु च वल्गु च श्रुतिगिरां को वेत्ति लीलायितम् ॥
 
[६०] वधो धर्मो जलं तीर्थं गौर्नमस्या गुरुर्गृही । अग्निर्देवो द्विजः पात्रं येषां तैः कोऽस्तु संस्तवः ॥
 
एकदा जिनपूजायां पण्डितस्यैकाग्रतां परेभ्यो ज्ञात्वा पुष्पपटलिकाऽर्पणपूर्वं देवान् पूजयेति नृपादिष्टो धनपालो हरादिस्थानेषु भ्रान्त्वा जिनं पूजयित्वा समागतः । दूतमुखाज्ज्ञातवृत्तान्तेन राज्ञा पूजास्वरूपं पृष्टः प्राह -- 'देव ! यत्रावसरोऽभूत् तत्र गत्वा पूजा कृता' । राज्ञा पृष्टम् -- 'क्व नाभूदवसरः ?' पण्डितः प्राह -- 'विष्णुपार्श्वे एकान्तकलत्रसद्भावात्, रुद्रार्द्धांगे पार्वतीसद्भावात्, ब्रह्मणो ध्यानभङ्गेन शापादिभयात्, विनाय[क]स्य स्थालिभृतमोदकाशने स्पर्शनं संयमन्, चण्डिकायास्त्रिशूलहेतिसन्त्रस्तमहिषमत्सम्मुखागमत्रासात्, हनुमतः कोपाटोपवशंवदस्य चपेटाभयात् कुत्राऽव्यवसरो नाभूत् । अपि च --
 
[६१] विनास्योत्तमाङ्गं वृथा पुष्पमाला ललाटं विनाहो कथं पट्टबन्धः ।
अकर्णे त्वनेत्रे कथं गीतनृत्ये अपादस्य पादे कथं मे प्रणामः ?' ॥
 
इत्यादि प्रोक्ते नृपः प्राहः -- 'काऽप्यवसरोऽभूत् ?' ततः पण्डितः -- 'प्रशमरसनिमग्नं दृष्टि० ।' 'नेत्रे सारसुधारसैकसुभगे आस्यं प्रसन्नं सदा० ।' इत्यादि कथयित्वा, जैनालये सदाऽवसरत्वात्तत्र पूजा कृतेति पर्यवसितः ।