This page has been fully proofread twice.

निर्णीय ताभ्यां 'पूतराः सन्तीत्यत्र' इत्यभिहिते स्नानासनात्तद्दर्शनार्थमुत्थाय तत्रागतः सन्,
स्थालेऽधिरोपितदधिसन्निधौ यावद्यावकपुञ्जेऽधिरूढैस्तैर्जन्तुभिर्दधिपिण्ड इव पाण्डुरतामवलोक्य;
जिनधर्मे जीवरक्षाप्राधान्यम्, तत्रापि जीवोत्पत्तिज्ञानवैदग्ध्यम्, यथा --
 
८७. मुग्गमासाइपमुहं विदिल-कच्चम्मि गोरसे पडइ । ता तसजीवुप्पत्ती भणन्ति दहिए तिदिणुवरिं ॥
 
तज्जिनशासने एवेति निश्चित्य शोभनमुनेः शोभनबोधात्सम्यक्प्रतिपत्तिपुरःसरं सम्यक्त्वं भेजे । [ इयद्दिनानि स्वं मिथ्यात्वमयं विदन्, मम बन्धुः कापि दृष्टः -- इति तस्यैव पुरः पृच्छन् वयआख्यागुणादिभिः तदुपमाने शोभनेन स्वं कथयता अनुमानात् मम भ्रातैवायमिति निश्चित्य आनन्दाश्रुपूर्वं तमालिंग्य स्वशिशोर्द्वारा तद्गुरून् आकारयामास च । ] कर्मप्रकृत्यादिषु जैनविचारग्रन्थेषु प्रकृत्या प्राज्ञः परं प्रावीण्यमुद्वहन्, प्रति प्रातर्जिनार्चावसरप्रान्ते --
 
८८. कतिपयपुरस्वामी कायव्ययैरपि दुर्ग्रहो मतिवितरता मोहेनाहो मयानुसृतः पुरा ।
त्रिभुवनपतिर्बुद्ध्याराध्योऽधुना स्वपदप्रदः प्रभुरधिगतस्तत्प्राचीनो दुनोति दिनव्ययः ॥
 
सव्वत्थ अत्थि धम्मो जा मुणियं जिण न सासणं तुह्म ।
कणगाउराण कणगं व ससियपयं अलम्भमाणाणं ॥
 
[५५] किं ताए पढियाए पयकोडीए पलालभूयाए । जत्थित्तिअं न नायं परस्स पीडा न कायव्वा ॥
 
[५६] देशाधीशो ग्राममेकं ददाति ग्रामाधीशः क्षेत्रमेकं ददाति ।
क्षेत्राधीशः शिम्बिकाः सम्प्रदत्ते सार्वस्तुष्टः सम्पदं स्वां ददाति ॥
 
इत्यादीनि वाक्यानि पठन् स धनपालः कदाचिन्नृपेण मृगयां सह नीतः । बाणेन मृगे विद्वे सति तद्वर्णनाय विलोकितमुखो धनपालः प्राह --
 
रसातलं यातु यदत्र पौरुषं कुनीतिरेषा शरणो ह्यदोषवान् ।
विहन्यते यद्बलिनापि दुर्बलो ह हा महाकष्टमराजकं जगत् ॥
 
इति तन्निर्भर्त्सनात्क्रुद्धो नृपः किमेतदित्यभिदधाने --
 
९१. वैरिणापि हि मुच्यन्ते प्राणान्ते तृणभक्षणात् । तृणाहाराः सदैवैते हन्यन्ते पशवः कथम् ॥
 
इत्यद्भुतसञ्जातकृपेण नृपेण धनुर्बाणभङ्गमङ्गीकृत्याजीवितान्तं संन्यस्तमृगयाव्यसनेन पुरं प्रति